________________
अस्तिनास्ति सुपूर्वं तत् अस्ति नास्तिप्रसूचकं। जीवाद्यर्थ समूहानां यजेऽहं सज्जलादिभिः।।
ॐ ह्रीं षष्टिलक्षपदप्रमाणाय अस्तिनास्ति पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।4।
ज्ञानप्रवादपूर्वं तत् मत्यादीनां प्रभेदकम्। प्रपञ्चयति तन्नाथं, यजेऽहं सज्जलादिभिः॥
ॐ ह्रीं एकोनकोटिपदप्रमाणाय ज्ञानप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।51
सत्यप्रवादपूर्वं तत् सज्जातानां च जन्तुषु। प्रभेदकं सुशब्दानां, यजेऽहं सज्जलादिभिः।।
ऊँ ह्रीं षष्ठोत्तरैककोटिपदप्रमाणाय सत्यप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अयं निर्वपामीति स्वाहा।6।
आत्मप्रवादपूर्वं तत् आत्मस्वरूपबोधकम्। दृव्यादिसप्ततत्त्वानां, यजेऽहं सज्जलादिभिः।।
ऊँ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय आत्मप्रवादपूर्वाङ्गाय
केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।7।
कर्मप्रवादपूर्वं तत् कर्मोदयादिसूचका पठन्ति ज्ञानिनो नित्यं यजेऽहं सज्जलादिभिः।।
ॐ ह्रीं एककोटि अशीतिलक्षपदप्रमाणाय कम्मप्रवादपूर्वाङ्गाय
केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।8।
प्रत्याख्यान सुपूर्वं तत् प्रत्याख्यानं मुनीश्वराः। यज्ज्ञात्वा च प्रकुर्वन्ति यजेऽहं सज्जलादिभिः।।
ॐ ह्रीं चतुरशीति लक्षपदप्रमाणाय प्रत्याख्यान पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।9।
10