SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 3. Praksāla mātra purusām dvārā hī kiyā jā'ē. Mahilā'ēm jinabimba ko sparśa na karēm. Unakē dvārā abhisēka kī kēvala anumõdanā karanā bhi utanī hī mangalakārī hai | 4. Jinabimba kā prakṣāla pratidina ēka bāra hā jānē kē paścāt bāra-bāra ___na karem. Yadi bahuta āvaśyaka hā jāyē, tā pahilē kiyē gayē abhişēka-sambandhi pūjana ēvam visarjana pūrņa hõnē kē paścāt hī dūsarī bāra abhişēka karēm | अभिषेक पाठ Abhishek Paath श्रीमन्नता-मर-शिरस्तट-रत्न-दीप्ति, तोयाव-भासि-चरणाम्बुज-युग्ममीशम् | अर्हन्त-मुन्नत-पद-प्रदमाभिनम्य, त्वन्मूर्तिषूद्य-दभिषेक-विधिं करिष्ये ||१|| Śrīmannatā-mara-sirastața-ratna-dīpti,toyāva-bhāsi-caraṇāmbuja yugmamīśam Ar’hanta-munnata-pada-pradamābhinamya, tvanmūrtisūdya-dabhişēka _vidhim karisye ||1|| अथ पौर्वाह्निक/मध्याह्निक/अपराह्निक-देववन्दनायां पूर्वाचार्यानुक्रमेण सकल-कर्म-क्षयार्थं भाव-पूजा-वन्दना-स्तव-समेतं श्रीपंचमहागुरुभक्तिपुरस्सरं कायोत्सर्ग करोम्यहम्। Atha paurvāhnika/madhyāhnika/aparāhnika-dēvavandanāyām pūrvācāryānukramēņa sakala-karma-kṣayārthaí bhāva-pūjāvandanā-stava-samētań śrīpañcamahāgurubhaktipuras 'saram kāyātsargam karāmyaham | ( २७ श्वासोच्छवास पूर्वक नौ बार णमोकार मंत्र का ध्यान करें) 97
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy