________________
Stvatpāda-pankaja-vanāśrayiņā labhantē ||43||
अम्भोनिधौक्षुभित-भीषण-नक्र-चक्रपाठीन-पीठ-भय-दोल्वण – वाड़वाग्नौ |
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ||४४||
Ambhonidhauksubhita-bhisana-nakra-cakraPathina-pitha-bhaya-dolvana - vadavāgnau |
Rangattarang-śikhara-sthita-yāna-pātrāsTrasam vihaya bhavata: Smaranad vrajanti ||44||
उद्भूत-भीषण-जलोदर-भार-भुग्नाः, शोच्यां दशामुपगताश्च्युत-जीविताशाः |
त्वत्पाद-पंकज-रजोऽमृत-दिग्ध-देहा,
मर्याna भवन्ति मकरध्वज-तुल्यरूपाः ||४५|| Udbhūta-bhīşaņa-jalõdara-bhāra-bhugnā:,
Śöcyām daśāmupagatāścyuta-jīvitāśā: |
Tvatpāda-pankaja-rajomsta-digdha-dēhā, Martya bhavanti makaradh vaja-tulyarūpā: ||45||
आपाद-कण्ठमुरु-श्रृंखल-वेष्टितांगाः, गाढं वृहन्निगड-कोटि-निघृष्ट-जंघाः |
त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः,
सद्यः स्वयं विगत-बन्ध-भया भवन्ति ||४६|| Āpāda-kanthamuru-śrankhala-vēștitāngā:, Gadham vrhannigada-koti-nighrsta-jangha: | Tvannāma-mantramaniśam manujā: Smaranta:, Sadya: Svayam vigata-bandha-bhayā bhavanti ||46||
654