SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ विश्वं जिघत्सुमिव सम्मुखमापतन्तम्, त्वन्नाम-कीर्तन - जलं शमयत्यशेषम् ||४०|| Kalpānta-kāla-pavanōd'dhata-vahni-kalpam, Dāvānalam jvalitamujjvalamutsphulingam | Viśvam jighatsumiva sammukhamāpatantam, Tvannāma-kīrtana-jalam śamayatyaśēsam ||40|| रक्तेक्षणं समद-कोकिल-कण्ठ- नीलम्, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् | आक्रामति क्रम-युगेण निरस्त - शंक स्त्वन्नाम-नागदमनी हृदि यस्य पुंसः || ४१|| Raktēksanam samada-kokila-kantha-nīlam, Krōdhōd'dhatam phaṇinamutphaṇamāpatantam | Ākrāmati krama-yugēņa nirasta-sankaStvannāma-nāgadamanī hrdi yasya punsa: ||41 || वल्गत्तुरंगगज-गर्जित-भीमनादमाजौ बलं बलवतामपि भूपतीनाम् | उद्यद्दिवाकर-मयूख-शिखापविद्धम्, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ||४२||| Valgatturang-gaja-garjita-bhīmanādaMājau balam balavatāmapi bhūpatīnām | Udyaddivākara-mayūkha-śikhāpavid'dham, Tvatkīrtanāttama ivāśu bhidāmupaiti || 42 || कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह तरणातुर - - योध-भीमे | वेगावतार - युद्धे जयं विजित-दुर्जय-जेय-पक्षास्त्वत्पाद-पंकज-वनाश्रयिणो लभन्ते ||४३|| Kuntāgra-bhinna-gaja-śānita-vārivāhaVēgāvatāra - taraṇātura - yōdha-bhīmē | Yud’dhē jayam vijita-durjaya-jēya-paksā 653
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy