________________
Hari mandara pujem jari, hama pujem mana-vaca-kār'I || Om hrīm āṣāṣhakysna-dasamyām janmamangala-prāptāya śrīnamināthajinēndrāya arghyam nirvapāmīti svāhā |2||
तप दुद्धर श्रीधर धारा, दशमी-कलि-षाढ़ उदारा।
निज-आतम-रस झर लायो, हम पूजत आनंद पायो।। ओं ह्रीं आषाढकृष्ण-दशम्यां तपोमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्य निर्वपामीति. स्वाहा ।३। Tapa dud'dhara śrīdhara dhārā, daśamī-kali-şāșha udārā ||
Nija-ātama-rasa jhara lāyā, hama pūjata ānanda pāyā ||| Om hrīm āşārhakrşņa-daśamyāṁ tapomangala-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti. Svāhā |3|
सित-मंगसिर-ग्यारस चूरे, चव-घाति भये गुण पूरे।
समवस्रत केवलधारी, तुमको नित नौति हमारी।। ओं ह्रीं मार्गशीर्षशुक्लैकादश्यां केवलज्ञान-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।।। Sita-mangasira-gyārasa cūrē, cava-ghāti bhayē guņa pūrē |
Samavasrata kēvaladhārī, tumako nita nauti hamārī || Öm hrī mārgaśīrşaśuklaikādaśyām kēvalajñāna-prāptāya
Śrīnamināthajinēndrāya arghyaṁ nirvapāmīti svāhā 141
बैसाख-चतुर्दशि-श्यामा, हनि शेष वरी शिव-वामा।
सम्मेद-थकी भगवंता, हम पूजें सुगुन-अनंता।। ओं ह्रीं वैशाखकृष्ण-चतुर्दश्यां मोक्षमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।५।
Baisākha-caturdaśi-śyāmā, hani śēşa varī śiva-vāmā| Sam'mēda-thakī bhagavantā, hama pūjēm suguna-anantā || Om hrīs vaiśākhakrşņa-caturdaśyām mākşamangala-prāptāya
Śrīnamināthajinēndrāya arghyam nirvapāmīti svāhā 5||
520