________________
Uttama ārjava kapata miṭāvē, durgati tyāgi sugati upajāve | Uttama satya vacana mukha bōlē, sō prānī sansāra na ḍōlē ||
उत्तम शौच लोभ- परिहारी, संतोषी गुण - रतन भंडारी |
उत्तम संयम पाले ज्ञाता, नर-भव सफल करे ले साता ||
Uttama śauca lōbha-parihārī, santosī guna ratana bhandārī | Uttama sanyama pālē jñātā, nara-bhava saphala karē lē sātā ||
उत्तम तप निरवाँछित पाले, सो नर करम - शत्रु को टाले |
उत्तम त्याग करे जो कोई, भोगभूमि- सुर- शिवसुख होई ||
Uttama tapa niravāmchita pālē, sō nara karama-śatru kō tālē | Uttama tyāga kare jā koi, bhāgabhūmi-sura-śivasukha höi ||
उत्तम आकिंचन व्रत धारे, परम समाधि-दशा विस्तारे |
उत्तम ब्रह्मचर्य मन लावे, नर-सुर सहित मुकति फल पावे ||
Uttama ākiñcana vrata dhāre, parama samādhi-daśā vistāre | Uttama brahmacarya mana lāvē, nara-sura sahita mukati-phala pāve ||
(दोहा)
करे करम की निरजरा, भव- पींजरा विनाशि |
अजर-अमर पद को लहे, 'द्यानत' सुख की राशि || (Dōhā)
Karē karama kī nirajarā, bhava-pīñjarā vināśi | Ajara-amara pada ko lahe, 'dyānata' sukha kī rāśi ||
अह्रीं श्री उत्तमक्षमा मार्दव - आर्जव सत्य- शौच-संयम-तप-त्याग - आकिञ्चन्य ब्रह्मचर्येति दशलक्षणधर्माय जयमाला - पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīm Śrī uttamakşamā mārdava-ārjava-satya-śauca-sanyama
tapa-tyāga- ākiñcan'ya
brahmacaryēti daśalakṣaṇadharmāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |
408