SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 'द्यानत' धरम दस पैंडि चढ़ि के, शिव-महल में पग धरा || ओं ह्रीं श्री उत्तम ब्रह्मचर्य धर्मांगाय अर्घ्यं निर्वपामीति स्वाहा ॥ १० ॥ śīla-bāra nau rākha, brahma-bhāva antara lakhö | Kari dōnām abhilākha, karahu saphala nara-bhava sadā || Uttama brahmacarya mana āno, mātā-bahina-sutā pahicāno | Sahēm bāna- varaṣā bahu sūrē, țiš na naina-bāna lakhi kūrē || Kūrē tiyā kē aśuci tana mēṁ, kāma-rōgī rati karem | Bahu mrtaka sarahim masāna-māmhīm, kāga jyām coñcaim bharem || Sansāra mēm visa-bela nārī, taji gayē jāgīśvarā | ‘Dyānata’ dharama dasa paindi carhi ke, siva - mahala mem paga dharā || Om hrim śrī uttama brahmacharya dharmāngāya arghyam nirvapāmīti svāhā || 10 || जयमाला Jayamālā (दोहा) दसलच्छन वंदूं सदा, मनवाँछित फलदाय | कहूँ आरती भारती, हम पर होहु सहाय || (dōhā) Dasalacchana vandum sadā, manavāṁchita phaladaya | Kahum āratī bhāratī, hama para hōhu sahāya || (वेसरी छन्द) उत्तम छिमा जहाँ मन होई, अंतर- बाहिर शत्रु न कोई | उत्तम मार्दव विनय प्रकासे, नाना भेदज्ञान सब भासे || (Vēsarī chanda ) Uttama chimā jahāṁ mana hōi, antara-bāhira śatru na kōi | Uttama mārdava vinaya prakāse, nānā bhēdajñāna saba bhāse || उत्तम आर्जव कपट मिटावे, दुर्गति त्यागि सुगति उपजावे | उत्तम सत्य वचन मुख बोले, सो प्रानी संसार न डोले || 407
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy