SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Om hrim sid'dhacakrādhipataye sid'dhaparamesthink janma-jard mytyu-vināšanāya jalam nirvapāmīti svāhā || 7 || मेरे चैतन्य-सदन में प्रभु! धू-धू क्रोधानल जलता है | अज्ञान-अमा के अंचल में, जो छिपकर पल-पल पलता है || प्रभु! जहाँ क्रोध का स्पर्श नहीं, तुम बसे मलय की महकों में | मैं इसीलिए मलयज लाया, क्रोधासुर भागे पलकों में || ओं ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।। Mērē caitan'ya-sadana mēm prabhu! Dhū-dhū krõdhānala jalatā hai| Ajñāna-amā kē añcala mēm, jo chipakara pala-pala palatā hai || Prabhu! Jahāṁ krõdha kā sparsa nahīm, tuma basē malaya kī mahakom mēm Maim isīli’ē malayaja lāyā, krõdhāsura bhāgē palakām mēm || Om hrī śrī sid'dhacakrādhipatayē sid’dhaparamēșthinē sansāratāpa-vināšanāya candanam nirvapāmīti svāhā ||2|| अधिपति प्रभु! धवल-भवन के हो, और धवल तुम्हारा अन्तस्तल | अंतर के क्षत् सब निःक्षत् कर, उभरा स्वर्णिम-सौंदर्य विमल || मैं महामान से क्षत-विक्षत, हूँ खंड-खंड लोकांत-विभो | मेरे मिट्टी के जीवन में, प्रभु! अक्षत की गरिमा भर दो || ओं ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपद-प्राप्तये अक्षतान निर्वपामीति स्वाहा।३/ Adhipati prabhu! Dhavala-bhavana ke ho, aura dhavala tumhara antastala Antara ke ksat saba ni:Ksat kara, ubharasvarnima-saundarya vimala || Maim mahamana se ksata-viksata, hum khanda-khanda lokānta-vibho | Mērē mittī kā jīvana mēm, prabhu! Akşata kī garimā bhara do || Om hrī śrī sid’dhacakrādhipatayē siddhaparamēșthinē akşayapada-prāptayē akşatān nirvapāmīti svāhā ||3|| 318
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy