SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Om hrīm śrī jambū svāmī jinēndra! Atra avatara! avatara! sanvaușat! (Ahvānanam) Om hrīm śri jambū svāmī jinēndra! Atra tiștha! tiştha! tha:! tha:! (Sthāpanam) Om hrīm śrī jambū svāmī jinēndra! Atra mam sannihito bhava bhava vasat!(Sannidhikaranam) प्यासी आतम की धरती है, हम तन की भूमि सींच रहेI आतम का बाग तो सूखा है, तन से कर्मों को खींच रहेII जम्ब स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा है। अब हम उनकी पूजा करते, और निज का रूप निहारा हैII ओं ह्रीं श्री जम्बू स्वामी जिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। Pyāsī ātama kī dhrarati hai, hama tana kī bhūmi sīñca rahē | Atama kā bāga to sūkhā hai, tana sē karmom ko khīñca rahē || Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai || Om hrī śrī jambū svāmī jinēndrāya janma-jarā-mrtyu-vināšanāya jalaṁ nirvapāmīti svāhā|| समता से ज्यादा शीतलता, जग में न कहीं मिल पायेगी। कर के देखो बस एक बार, सच्ची शीतलता आयेगीII जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI अब हम उनकी पूजा करते, और निज का रूप निहारा हैII ओं ह्रीं श्री जम्बू स्वामी जिनेन्द्राय संसार-ताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। Samatā sē jyādā šītalatā, jaga mēm na kahīs mila pāyēgi Kara kē dēkho basa ēka bāra, saccī śītalatā āyēgī || Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai || Om hrī śrī jambū svāmī jinēndrāya sansāra-tāpa-vināśanāya candanam nirvapāmīti svāhā| 301
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy