SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ओं ह्रीं श्रीकुंदकुंदाचार्यस्वामिन् ! अत्र तिष्ठ! तिष्ठ! ठ!: ठः! (स्थापनम्) ओं ह्रीं श्रीकुंदकुंदाचार्यस्वामिन् ! अत्र मम सन्निहितो भव! भव! वषट्! (सन्निधिकरणम्) (Narēndra chanda) Mūlasangha ko dyrhatāpūrvaka, kiyā jinhõnnē rakṣita hai Kundakunda ācārya guru vē, jinaśāsana mēs vandita haiṁ || Kāla-caturtha kē antima-mangala, mahāvīra gautama ganadhara Pañcama mēm prathama mahāmangala, śrī kundakunda svāmī guruvara Una mahāguru kē caraṇās mēm, apanā sīša jhukātā hūs| Ahvanana karake triyoga se, nija-mana mem padharata hum || Om hrim srikundakundācārvasvāmin! Atra avatara! avatara! sanvausat! (Ahvānanam) Om hrim Srikundakundācāryasvāmin! Atra tistha! tistha! tha!: tha:! (Sthāpanam) Om hrī śrīkundakundācāryasvāmin! Atra mam sannihito bhava bhava vasat! sannidhikaranam अष्टक भूलकर निजभाव को, भव-भव किया मैंने भ्रमण | है समर्पित जल चरण में, मिटे अब जामन-मरण || पाद-पद्मों में गुरु के, हों मेरे शत-शत-नमन | मुक्ति मिल जाए मुझे भी, इसलिए करता यतन || ओं ह्रीं श्रीकुंदकुंदाचार्यस्वामिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामिति स्वाहा।। (Astaka) Bhūlakara nijabhāva ko, bhava-bhava kiyā mainnē bhramana Hai samarpita jala carana mem, mite aba jamana-marana | Pada-padmom mem guru ke, hom mere sata-sata-namana | Mukti mila jā'ē mujhē bhī, isali’ē karatā yatana || Om hrī śrīkundakundācāryasvāminē janma-jarā-mrtyu-vināśanāya jalam nirvapāmiti svāhā ||2|| 294
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy