SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ओं ह्रीं श्री शांतिनाथ जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ: ! (स्थापनम् ) ओं ह्रीं श्री शांतिनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट् ! (सन्निधिकरणम्) Yā bhava-kānana mēm caturānana, pāpa-panānana ghēri hamērī | Ātama-jānana mānana thānana, bāna na hōn dai satha mērī || Tamada bhānana āpahi hō, yaha chāna na āna na ānana ṭērī | Āna gahī saranāgata kō, aba śrīpatajī pata rākhahu mērī || Ōm hrīm śrī śāntināthajinēndra! Atra avatarata avatarata sanvauṣat! (āhvānanam) om hrīm Śrī śāntināthajinendra! Atra tisthata tisthata tha: tha:! (Sthāpanam) ōm hrīm śrī śāntināthajinēndra! Atra mama sannihitō bhavata bhavata vaşat! (Sannidhikaranam) (छन्द त्रिभंगी अनुप्रयासक, मात्रा १२ जगणवर्जित ) (chanda tribhangī anuprayāsaka, mātrā 12 jaganavarjita) हिमगिरि - गत- गंगा, धार अभंगा, प्रासुक संगा भरि भृंगा । जर-जनम-मृतंगा, नाशि अघंगा, पूजि दंगा मृदु हिंगा ।। श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं। हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।। ओं ह्रीं श्रीशांतिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१। Himagiri-gata-gangā, dhāra abhangā prāsuka sangā bhari bhrnigā | Jara-janama-mrtangā, nāśi aghangā, pūji padangā mrdu hingā || Śrī śānti-jināśam, nuta-śakrāśam, vrsa-cakrāśam cakrāśam | Hani ari-cakrāśam, he gunadhāśam, dayāmrtāśam makrāśam || Ōm hrīm śrīśāntināthajinēndrāya janma-jarā-mrtyu-vināśanāya jalam nirvapāmīti svāhā | 1 | वर बावन - चंदन, कदली नंदन, घन-आनंदन - सहित घसूं। भवताप-निकंदन, ऐरा-नंदन, वंदि अमंदन चरन वसूं।। श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं। हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं ।। 220
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy