SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Pakavāna nivājē svāda virājē, amặta lājē kșudha bhājē || Bahu mõdaka chājē ghēvara khājē, pājana kājē kari tājē || Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || Om hrī śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid'dhacakrādhipataye sid'dhaparamesthine ksudhā-riga-vināsanāya naivēdyam nirvapāmīti svāhā |5| आपा-पर भासे ज्ञान प्रकाशे, चित्त विकासे तम नासे | ऐसे विध खासे दीप उजासे, धरि तुम पासे उल्लासे || त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी | शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी || ओं ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६। Apā-para bhāse jñāna prakāśe, citta vikāse tama nāse | Aisē vidha khāsē dīpa ujāsē, dhari tuma pāsē ullāsē || Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhiramī Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || Om hrī śrī anāhata-parākramāya sarva-karma-vinirmuktāya siddhacakrādhipatayē siddhaparamēsthinē mōhāndhakāra vināšanāya dīpaṁ nirvapāmīti svāhā 16|| चुंबत अलिमाला गंधविशाला, चंदन काला गरुवाला | तस चूर्ण रसाला करि तत्काला, अग्नि-ज्वाला में डाला || त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी | शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी || ओं ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्ट-कर्म-विध्वंसनाय धपं निर्वपामीति स्वाहा।७। Cumbata alimālā gandhaviśālā, candana kālā-garuvālā | Tasa cūrņa rasālā kari tatkālā, agni-jvālā mēm ļālā || Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī Sivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 194
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy