________________
Tandula ujiyārē sasi-duti tārē, kõmala pyārē aniyārē Tuşa-khanda nikārē jala su-pakhārē, puñja tumhārē dhinga dhārē ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || Om hrī śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid'dhacakrādhipatayē siddhaparamēșthinē akşayapadaprāptayē
akşatān nirvapāmīti svāhā |3||
सुरतरु की बारी प्रीति-विहारी, किरिया प्यारी गुलजारी | भरि कंचनथारी माल संवारी, तुम पद धारी अतिसारी || त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी || ओं ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण-विध्वंसनाय पुष्पं
निर्वपामीति स्वाहा।४। Surataru kī bārī prīti-vihārī, kiriyā pyārī gulajārī|| Bhari kañcanathārī māla sanvārī, tuma pada dhārī atisārī || Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī
Sivapura-viśrāmī nijanidhi pāmī, siddha jajāmī siranāmī Om hrī śrī anāhata-parākramāya sarva-karma-vinirmuktāya siddhacakrādhipatayē siddhaparamēşthinē kāmabāna
vidhvansanāya puşpam nirvapāmīti svāhā 14||
पकवान निवाजे स्वाद विराजे, अमृत लाजे क्षुध भाजे |
बहु मोदक छाजे घेवर खाजे, पूजन काजे करि ताजे || त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी || ओं ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षधा-रोग-विनाशनाय नैवेद्यं
निर्वपामीति स्वाहा।५।
193