SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Artha-santāpa athavā udāsī, śoka, bhaya, rõga, māna sē rahita, nirdvandvatā kē dhāraka (duvidhā sē rahita), niścala tathā sarvottama mahima (barappana) ke ghara-svarupa sid'dha-samitha kī maim svarna-pātrām mēṁ sajī kapūra kī anēka battiyom yukta dīpakām sē arcanā karatā hūń. पश्यन्समस्त-भुवनं युगपन्नितान्तम् | त्रैकाल्य-वस्तु-विषये निविड-प्रदीपम् || सद्रव्यगन्ध-घनसार-विमिश्रितानाम् | धूपैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ||९|| ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा। Paśyansamasta-bhuvanam yugapannitāntam | Traikālya-vastu-visavē nivida-pradīpam || Saddravyagandha-ghanasāra-vimisritānām Dhūpairyajē parimalairvara-sid’dha-cakram |9||| Om hrīḥ śrīsiddhacakrādhipatayē siddhaparamēşthinē aştakarma dahanāya dhūpas nirvapāmīti svāhā || अर्थ-केवलज्ञान द्वारा समस्त संसार को अच्छी तरह एक साथ देखने वाले तथा भूत, भविष्यत तथा वर्तमान कालवर्ती पदार्थों को तथा उनकी पर्यायों को प्रकाशित करने में दैदीप्यमान दीपक-समान सर्वोत्तम सिद्धसमूह को मैं कपूर, चंदन, अगर आदि उत्तम तथा सुगंधित पदार्थो की सुंगधित धूप द्वारा पूजा करता हूँ। Artha-kēvalajñāna dvārā samasta sansāra kō acchi taraha ēka sātha dēkhanē vālē; tathā bhūta, bhavisyata tathā vartamāna kālavarti padārthôm kā tathā unakī paryāyām kā prakāśita karanē mēm daidīpyamāna dīpaka-samāna sarvõttama siddhasamūha ko maim kapūra, candana, agara ādi uttama tathā sugandhita padārtho kī sungadhita dhūpa dvārā pūjā karatā hūm. 167
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy