SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Nityam svadēha-parimāṇamanādisanjñam Dravyānapēkşamamstam maraņādyatītam || Mandāra- kunda- kamalādi vanaspatīnām | Puspairyaje subhatamairvara-sid'dhacakram ||6|| Om hrī śrīsid’dhacakrādhipatayēsiddhaparamēșthinē kāmabāņa vidhvansanāya puşpam nirvapāmīti svāhā ! अर्थ- कर्मों के द्वारा होनेवाली जन्म-मरणादि अनेक अनित्य पर्यायों से रहित होने के कारण नित्य, चरमशरीर से कुछ कम अपने शरीर के परिमाण में अवस्थित, अनादि-कालीन पुद्गलादिक अन्य द्रव्यों से निरपेक्ष अपनी सिद्धपर्याय से अच्युत और जीवों को ध्यान करने पर अमृत के समान सुख करनेवाले मरण-शोक-रोगादिक से रहित सिद्ध-समूह की मंदार, कुंद, कमल आदि पौधों के अत्यन्त सुन्दर पुष्पों से पूजन करता हूँ। Artha- karmāṁ kē dvārā hānēvālī janma-maraņādi anēka anitya paryāyām sē rahita hõnē kē kāraṇa nitya, caramaśarīra sē kucha kama apanē śarīra kē parimāņa mēm avasthita, anādi-kālīna pudgalādika an'ya dravyām sē nirapēkşa apanī siddha-paryāya sē acyuta aura jīvām ko dhyāna karanē para amrta kē samāna sukha karanēvālē marana-soka-rõgādika sē rahita siddha-samūha kī mandāra, kunda, kamala ādi paudhāṁ kē atyanta sundara puşpāṁ sē pūjana karatā hūń ऊर्ध्व-स्वभाव-गमनं सुमनो-व्यपेतम् | ब्रह्मादि-बीज-सहितं गगनावभासम् || क्षीरान्न-साज्य-वटकै रसपूर्णगर्भे नित्यं यजे चरुवरैर्वर – सिद्धचक्रम् ||७|| ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। Urdhva-svabhava-gamanam sumano-vyapétam | ___Brahmadi-bija-sahitam gaganavabhasam || Kșīrānna-sājya-vațakai rasapūrņagarbhairnityam yajé caruvarairvara -sid'dhacakram ||7|| 165
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy