SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Dravyaṣṭaka Urdhvādhōrayutaṁ sabindu saparaṁ brahma-svarāvēṣṭitam | Vargāpurita-diggatāmbuja-dalam tatsandhi-tatvānvitam || Anta:Patra-tatēṣvanāhata-yutam hrīnkāra-sanvēṣṭitam Dēvam dhyāyati ya: Sa muktisubhagō vairībha-kaṇṭhīrava ||1|| Om hrīm śrī sid'dhacakradhipate sid'dhaparameṣthin! Atra avatara! Avatara! Sanvauṣaṇ! (Āhvānanam) Ōm hrīm śrī sid'dhacakrādhipate sid'dhaparamēşthin! Atra tiştha! Tiştha! Tha:! Tha:! (Sthapanam) Om hrim śrī sid'dhacakradhipate sid'dhaparameṣthin! Atra mama sannihito bhava bhava vaşat! (Sannidhi karaṇam) अर्थ- ऊपर और नीचे रेफ से युक्त बिन्दु-सहित हकार (हैं), जिसे घेरती हुई वर्गपूरित आठ पंखुड़ियाँ हैं (वर्गपूरित अर्थात्- पहली पंखुड़ी पर अ आ इ ई उ ऊ ए ऐ ओ औ अं अ: ऋ ऋ लृ लृ दूसरी पर क ख ग घ ङ; तीसरी पर च छ ज झ ञ; चौथी पर ट ठ ड ढ ण; पाँचवीं पर त थ द ध न; छठवीं पर प फ ब भ म; सातवीं पर य र ल व; तथा आठवीं पंखुड़ी पर श ष स ह हैं)। आठों पंखुड़ियों के जुड़ावों पर ' णमो अरिहंताणं' है/पंखुड़ियों के भीतरी किनारे 'ह्रीं' से सहित हैं, ऐसे अक्षरात्मक सिद्ध- परमेष्ठी का जो ध्यान करता है, वह मुक्ति-सुन्दरी का पति तथा कर्मरूपी हाथी को सिंह के समान नष्ट करनेवाला होता है। Artha- upar aur nīcē rēpha se yukta bindu-sahita hakāra (r'hram), jisë ghērati hu'i vargapūrita āṭha pankhuṛiyāṁ haiṁ (arthāt- pahalī pankhurī par a a i iuue ai ō au am a: Rrr Ir Ir; dūsarī par ka kha ga gha na; tīsarī par ca cha ja jha ña; cauthī par ta tha da dha na; pāmcavīm par ta tha da dha na; chathavim par pa pha ba bha ma; sātavīṁ par ya ra la va; tathā āṭhavīṁ pankhuṛī par sa șa sa ha haim). Athom pankhuriyōṁ kē juṛāvām par 'namō arihantāṇam' hai pankhuriyōm kē bhītarī kinārē 'hrim' se sahita hain, aise akṣaratmak sid'dha-parameṣṭhī kā jō dhyān karata hai, vah muktisundarī kā pati tathā karmarūpī hāthī kō sinha kē samāna nașt karanēvālā hōtā hai | 161
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy