SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Artha-jambu, dhātaki aura puskarārd'dha -ina arharidvipom ke bharata, airāvata aura vidēha- tīnāṁ prakāra kē kşētrām mēs, candramā kē samāna śvēta, kamala kē samāna lāla, mõra kē kantha kē samāna nīlē, svarna kē samāna pīlē, pannā kē samāna harē, aura mēgha kē samāna krsnavarņa vālē, samyagjñāna, samyagdarśana aura samyakcāritra kē dhārī aura astakarmarūpī indhana ko jalā cukē bhūta, bhavisya aura vartamāna-kālīna jitanē tīrthankara haim, una sabako namaskāra hai / श्रीमन्मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबूवृक्षे | वक्षारे चैत्यवृक्षे रतिकर-रुचके कुंडले मानुषांके || इष्वाकारेऽञ्जनाद्रौ दधिमुख-शिखरे व्यन्तरे स्वर्गलोके | ज्योतिर्लोकेऽभिवंदे भवन-महितले यानि चैत्यालयानि ||५|| Śrīmanmērau kulādrau rajata-girivarē śālmalou jambūvýkņē | Vakşārē caityavřksē ratikara-rucikē kundalē mānuşānkē || Işvākārēñjanādrou dadhimukha-śikharē vyantarē svargalūkē | Jyotirlūkēbhivandē bhavana-mahitalē yāni caityālayāni ||5||| अर्थ- शोभा-संयुक्त सुमेरु पर्वतों पर, कुलाचलों पर, विजयार्द्ध पर्वतों पर, शाल्मली और जम्बूवृक्ष पर, वक्षार पर्वतों पर, चैत्यवृक्षों पर, रतिकर पर्वतों पर, रुचिकगिर पर्वत पर, कुण्डलगिर पर्वत पर, मानुषोत्तर पर्वत पर, इष्वाकार पर्वतों पर, अंजनगिर पर्वतों पर, दधिमख पर्वतों पर, व्यन्तर, वैमानिक, ज्योतिष, भवनवासी लोकों में, पृथ्वी के नीचे (अधोलोक में) जितने चैत्यालय हैं, उन सबको नमस्कार करता हूँ। Artha- sõbhā-sanyukta sumēru parvatom para, kulācalõm para, vijayārd'dha parvatoṁ para, śālmalī aura jambūvrkşa para, vakşāra parvatom para, caityavrkṣām para, ratikara parvatom para, rucikagira parvata para, kundalagira parvata para, mānuşõttara parvata para, işvākāra parvatom para, anjanagiri parvatom para, dadhimukha parvatom para, vyantara, vaimānika, jyotisa, bhavanavāsī lokām mēm, prthvi kē nīcē (adhōlōka mēm) jitanē caityālaya haim, una sabako namaskāra karatā hūń. 155
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy