SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पंच कल्याणक अर्घ्य Panch Kalyanak Argh उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः | धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणकमहं यजे || अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर ___जी में (भगवान के) कल्याणकों की पूजा करता हूँ | ओं ह्रीं श्री भगवतो गर्भ जन्म तप ज्ञान निर्वाण पंचकल्याणकेभ्योऽर्घ्य निर्वपामीति स्वाहा /१/ Udaka-candana-tandula-puspakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ | Dhavala-mangala-gāna-ravākulē jinagrhē kalyāṇakamaham yajē || Artha – Jala, candana, akșat, puşpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-mangala gītom kī dhvanī sē pūrita mandira jī mēs bhagavāna kē paanchon kalyāṇakon kī pūjā karatā hūṁ | Om hrīm śrībhagavato garbha janma tapa jñāna nirvāņa pañcakalyāṇakēbhyõrghyam nirvapāmīti Svāhā |1|| पंचपरमेष्ठी का अर्घ्य Pancaparamésthi Ka Arghya उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः | धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे || अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में पाँचों परमेष्ठियों की पूजा करता हूँ | ॐ ह्रीं श्रीअरिहन्त-सिद्धाचार्योपाध्याय-सर्वसाधुभ्योऽयं निर्वपामीति स्वाहा /२/ Udaka-candana-tandula-puşpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ | Dhavala-mangala-gāna-ravākulē jinagshē jinanāthamaham yajē || Artha – Jala, candana, akșat, puşpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-mangala gītom kī dhvanī sē pūrita mandira jī mēm paanchon parameshthiyon kī pājā karatā hūñ | 115
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy