________________
रत्नत्रय-पूजा
(पं. द्यानतराय) चहुँगति फनि-विष-हरनमणि, दुखपावक-जलधार ।
शिव-सुख-सुधा-सरोवरी, सम्यक्-त्रयी निहार ॥ ॐ ह्रीं सम्यक् रत्त्रयधर्म ! अत्र अवतर अवतर संवौषट् । (आह्वाननम्)
ॐ ह्रीं सम्यक् रत्त्रयधर्म ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम्) ॐ ह्रीं सम्यक् रत्त्रयधर्म ! अत्र मम सन्निहितो भव भव वषट् । (सन्निधिकरणम्)
सोरठा- क्षीरोदधि उनहार, उज्ज्वल जल अति सोहनो।
जनम-रोग निरवार, सम्यक्-रत्नत्रय भनूँ ॥ ॐ ह्रीं सम्यक् रत्नत्रयाय जन्मरोगविनाशनाय जलं निर्वपामीति स्वाहा ।
चन्दन-केसर-गारि, परिमल-महा-सुरंग-मय ।
जनम-रोग निरवार, सम्यक्-रत्नत्रय भजूं ॥ । ॐ ह्रीं सम्यक् रत्नत्रयाय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा ।
तन्दुल अमल चितार, बासमती-सुखदास के।
जनम-रोग निरवार, सम्यक्-रत्नत्रय भनँ । ॐ ह्रीं सम्यक् रत्नत्रयाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ।
महकै फूल अपार अलि-गुंजै ज्यों थुति करें।
जनम-रोग निरवार, सम्यक्-रत्नत्रय भनूँ ॥ ॐ ह्रीं सम्यक् रत्नत्रयाय कामबाणविध्वंसनाय पुष्पाणि निर्वपामीति स्वाहा ।
लाडू बहु विस्तार, चीकन मिष्ट सुगन्धयुत ।
जनम-रोग निरवार, सम्यक्-रत्नत्रय भनँ । ॐ ह्रीं सम्यक् रत्नत्रयाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।
715