________________
[७१] हो पाक्योंको इधर उधर से उठाकर भी रक्खा है और इससे उसके ग्रंथमें और भी ज्यादा असम्बद्धता, बेढंगापन तथा जालोपन आगया है। इस प्रकरणका प्रायः गद्यभाग हूँ ढिया साधुओं और किसी भट्टारकक दरम्यान हुए शास्त्रार्थको रिपोर्ट का एक अंश जान पड़ता है, जिसका अनुभव पाठकोंको नीचेके कुछ संघाद-वाक्योंसे ही हो जायगा:
“ढूंढ्या इत्युत्तरं श्रुत्वापि स्वपक्षपालनार्थमित्यूचुः । भो सज्जनाः ! भवद्भिः यत्कार्थतं तत्सत्यमपि तथापि अस्माकं वाक् श्रयतां । वयं निरारंभास्युः श्रतः अस्माभिः प्रारम्भदोषेण प्रतिमायाः पूजन उत्थापितं । प्रारंभात सकलजपतप:संयमज्ञानादिसद् गुणा नश्यन्ति । यत्रारंभः तत्र किमपि धर्मोत्पत्तिनास्त्येव । निरारंभण शिवस्थानप्राप्तिरंजसा भवति । प्रारंभेण अनन्तशः जविराशयो म्रियन्ते । तत्पाकात् श्वभ्रान्धी अयं प्राणी दुःखौघ भंजति वा निगोदिष वचनागोचरं ह्यनन्तकालपर्यंतदु:खं भुंजत्येव ।
इत्येवं कल्पोक्तं श्रुत्वा लंकमतेभघातने केशरितुल्य: जैनागममार्गवर्धनैकदिवाकरः असत्यपक्षविभंजकः भव्याब्जमार्तडोपमः श्रीवीतरागप्रतिपालकः (पादक) सिद्धान्तादिग्रन्थवाचने सामर्थ्यधारकः पूर्वाचार्यवाक्य-प्रतिपालकः तन्मतोस्थापनार्थमित्याह-भो लुंकाः ! प्रारम्भनिराकरणं यूयं श्रुणुथ चित्तसमाधिना करोम्यहम् ।..."
"इतिश्रुत्वापि पुनः लंकमतधारका ढूंढ्या इत्याहुः भो