________________
[ ५१ ] शास्त्रोंके वचनका लोप करेंगे, ग्रंथोंको दोष लगाएंगे, संस्कृत प्राकतके ग्रंथ नहीं बाँचेंगे, अपनीही बुद्धिसे कल्पित किये (भाषा) ग्रंथोंको स्वाध्याय तथा पूजनादिके कार्यो में बतेंगे, ग्रंथोंके पजक तथा जिनबिम्बोंके निन्दकभी होंगे और जिनात. पुरुषों (भट्टारक गुरुओ) तथा साधर्मि पुरुषोंकी निन्दा करेंगे, इत्यादि कह कर और निन्दाके फलवर्णनकी अप्रासंगिक बात
जिनासपुरुषाणां च केचिच्छाद्धानिका नराः । स्खला निन्दा करिष्यन्ति जिनागम-प्रघातकाः ॥६४६॥ पूर्वाचार्यकृता सर्वामभिषेकादिका क्रियाम् । तस्मिनु स्थापयिष्यन्ति ते मूढाः पञ्चमोडवाः ॥६४७॥ नूतनां नूतना सर्वा करिष्यन्ति जडाशयाः। ते नराश्च क्रिया भूप स्वस्वमतिविकरूपतः ॥६४६॥ वयं श्रद्धानिका यूयं मिथ्यात्वपथसेवकाः । मानयिष्यन्ति ते चिसे क्रियालेशोजिझताः खलु ॥६४९॥ स्वधीकल्पितग्रंथान् वै स्वाध्याये पूजनादिके । कार्ये प्रवर्तयिष्यन्ति नो तद्धिते खलाशया: ॥६५०॥ इत्थं जैनेन्द्रधर्मस्य मध्ये भेदोत्कराः खलु । तस्मिन्न व भविष्यन्ति स्वस्वमतविनाशकाः ॥६५॥
[ इसके पश्चात् हुडावसर्पिणी कालकी कुछ घटनाओंका उल्लेख ६६० नम्बर तक है।]
(४) साधर्मि पुरुषाणां च निन्दा ते श्रावकाः बलाः । करिष्यन्ति कलौ भूप निन्दाया: किं फलं भवेत् ॥६६॥
[आगे नम्बर ६८१ तक निन्दाका फल दिया है। (५)ोवं सर्व भविष्यन्ति कलौ भूप न संशयः। स्वचित्त मानयिष्यन्ति वयं श्रद्धानिकाः खलु ॥ ६८२॥ ग्रंथलोपजपापेन ते च श्रद्धानिकाः खलु। नरकावनौ च यास्यन्ति सर्वे हि मगधेयर ॥६८३॥