________________
[प्रतिक्रमण-आवश्यक सप्तदिनान्यव्ययनं प्रतिषिद्धं स्वर्गगते श्रमणसूरौ । योजनमात्रे दिवसत्रितयं त्वतिदूरतो दिवसम् ॥६५॥ प्राणिनि च तीव्रदुःखान्प्रियमाणे स्फुरति चातिवेदनया। एकनिवर्तनमात्रे तिर्यक्षु चरत्सु च न पाट्यम् ॥६६॥ तावन्मात्रे स्थावरकायक्षयकर्मणि प्रवृत्ते च । क्षेत्राशुद्धो दूरादू दुर्गधे वातिकुणपे वा ।।६७॥ विगतार्थागमने वा स्वशरीरे शुद्धिवृत्तिविरहे वा। नाध्येयः सिद्धान्तः शिवसुखफलमिच्छता वतिना॥६६॥ प्रमितिररत्निशतं स्यादुचारविमोक्षणक्षितेरारात् । तनुसलिलमोक्षणेऽपि च पंचाशदरनिरेवातः॥६६॥ मानुषशरीरलेशावयस्याप्यत्र दण्डपंचाशत्।। संशोध्या तिरश्चां तदर्द्धमात्रैव भूमिः स्यात्॥१००। व्यन्तरभेरीताडन-तत्पूजासंकटे कर्षणे वा। संमृक्षण-समार्जनसमीपचाण्डालबालेषु ।।१०१।। अग्निजलरुधिरदीपे मांसास्थिप्रजनने तु जीवानां । क्षेत्रविशुद्धिर्न स्याद्यथोदितं सर्वभावः ।।१०२॥ क्षेत्रं संशोध्य पुनः स्वहस्तपदी विशोध्य शुद्धमनाः। प्राशुकदेशावस्थो गृण्हीयादू वाचनां पश्चात् ॥१०३॥ युक्त्या समधीयानो वक्षणकक्षाद्यमस्पृशन् स्वाङ्गम् । यत्नेनाधीत्य पुनर्यथाश्रुतं वाचनां मुंचेत् ।।१०४॥ तपसि द्वादशसंख्यं स्वाध्यायः श्रेष्ठ उच्यते सद्भिः । अस्वाध्यायदिनानि ज्ञेयानि ततोऽत्र विद्वद्भिः ॥१०॥