________________
४१०
મહાપ્રાભાવિક નવસ્મરણ,
ભક્તામર સ્તાત્રના સર્વોત્તમ વિધિ આ પ્રમાણે ગણવા
मन्त्रारंभस्य चैत्रस्य बहुदुःखस्य दायकाः । वैशाखे रत्नलाभाय उयेष्ठे च मरणं ध्रुवं ॥ १ ॥ आषाढा कलहचैव पूर्णार्थो श्रावणो भवेत् । भाद्रपदं सुखंवासिः पुत्राय धनमाश्विने ॥२॥ कार्त्तिके स्वर्णलाभाय मार्गशीर्षो महोदये । पौषे धनसमृद्धिश्च माघे मेधाविवर्द्धनं ॥३॥ धान्यं फाल्गुने चैव मासानां कथितं फलं । सुखार्थस्य (मन्त्र) दातव्यं ज्ञातव्यं यत्ततो बुधे ||४|| स्थानदा वरदा मन्त्रा ध्यानं स्थानात् फलप्रदं । ध्यानस्थान विनिर्मुक्ता सुसाध्याऽपि वैरिणः ॥५॥ नानाहुतश्च मन्त्रस्य नैवभुक्तिः फलप्रदाः । तस्मात् ध्यान समाहृत्य जप होमो निरंतरं ॥ ६ ॥ गुरौ शुक्रौ च विप्राणां कुजाक क्षत्रिये पुनः । बुधो हि शुद्रवर्णेभ्यः वैश्य चंद्र स्मृतै बुधैः ॥७॥ म्लेच्छेशो शनिराहुश्च (च ) ग्राह्यो हिमबलैः पुनः । राज्ञा हि सूर्यवारेण हस्त पुण्य समाश्रितौ ॥८॥ तपस्विनां चंद्रवारेण रोहिणि मृगशिरस्तथा । सुवर्णकारेषु भौमोहि अश्विनी च समन्विता ॥९॥ बुधेन ब्रह्मवर्णेषु अनुराधा सहप्रभो । गुरु वणिक जात्यैव पुण्यसा क्षण संयुतः ॥ १०॥ वंशेषु वय स ज्ञेयो रेवत्या सह सिद्धिदः । सूर्येण दीनदासादीनु रोहिण्या युक्तमेवहि ॥११॥ एतेषु योगयुक्तेषु शुभः सर्वार्थसाधिकः । भक्तामरेति स्तोत्रस्य सिद्धि देयं च साधकः ॥१२॥
पुनः शुभकार्ये पूर्णातिथिः, मुक्तिगमनं जयातिथिः, वश्यं नंदातिथिः, लक्ष्मीबुद्धिः भद्रातिथिः, आकर्षणः गारुडः रिक्तातिथिः ।
उच्चाटनं मारणं दिशिउत्तर, वश्यार्थे स्तंभने पूर्व, आकर्षणे दक्षिण, मारणे इशान, विद्वेषे आग्नेयी कूणि, उच्चाटने वायु कूणि, शांतिके पश्चिमदिशि, पौष्टिके नैऋत कूणि ।
अथ प्रहरः । पूर्वाह्णे वदयं, मध्यान्हे विद्वेषणं, अपराहे उच्चाटन, संध्या मारणार्थ, मध्यरात्रिः शांतिकः, प्रभाति पौष्टिककार्यः ।
अथ वर्णः । श्वेने मुक्तिप्राप्तिः, कृष्णे उच्चाटन मारणः, वश्ये रक्त, पीते लक्ष्मीप्राप्तिः, नीले बुद्धि विवाहप्राप्तिः ।