________________
१२१
१२२
કારાન્ત શબ્દ
बहु
ही बहुणो, बहुस्स. भी बहुम्मि. संबोधन हे ! बहु !
बहूण, बहूणं. बहूसु, बहूसुं. बहूइ, बहूई, बहूणि.
નરજાતિ. એકવચન.
બહુવચન १४ी बहू
बहवो, बहउ, बहओ, बहुणो, बहू. २७ बहुं.
बहुणो, बहू. बहुणा
बहूहि, बहूहि, बहूहिँ, ४थी बहुणो, बहुस्स. बहूण, बहूणं.
बहुणो, बहुत्तो, बहूउ, बहुत्तो, बहूउ, बहूओ, बहूहिन्तो,
बहुओ, बहूहिन्तो. बहूसुन्तो. हट्ठी बहूणो, बहूस्स. बहूण, बहूणं. भी बहुम्मि.
बहूसु, बहूसु. संबोधन हे बहू ! बहु ! हे बहवो ! बहउ ! बहओ !
बहुणो ! बहू !
પમી
પ્રાકૃત વાક્યો. अत्थि अयोज्झा णयरी । तत्थ जियसत्तू निवई । तस्स पुत्तो जाओ अजिओ त्ति नाम बीओ तित्थयरो । तस्स भाई सगरो नाम चक्कवट्टी । तस्स कुमारो जण्ह आसि । गओ सो अट्ठावयगिरिम्मि । तत्थ वन्दिऊण जिणिन्दे पुच्छिओ मंती जण्हुणा कुमारेण:-"केण कारियं अमुं जिणमन्दिरं ?" कहिआ तेण मन्तिणा भरहस्स चक्कवट्टिणो कहा । तं सुणिऊण भणियं जण्हुणा:-"अम्हे वि अन्नं गिरि ढण्ढोल्लिऊण तत्थ मन्दिरं कारवेमो" । मणुस्सेहि कहिअं-"निवई ! एरिसो नत्थि अन्नो गिरी" । जण्हुणा भणिय:-"जइ एवं, ता अमुस्स गिरिस्स रक्खणं करेमो" । सव्वे सगरस्स पुत्ता दंडं गिण्हित्ता गिरिस्स पासेसु लग्गा खणिउं । दंडो फणीणं भवणेसु लग्गो । बीहिआ फणिणो । गया ते सव्वे फणीण पई । कहिअं च:-"सामि ! अम्हाणं भवणाई केणावि तोडिआइ।" सो वि उढिओ। आगओ तत्थ, जत्थ सगरस्स पुत्ता अहेसि, भणियं च:-"अरे ! कि कयं तुब्भेहिं ? कहं अम्हाणं भवणाइँ तोडिआइँ ?" ||
अहवा जं च कायव्वं तं कयमेव सामिणा । गुंजंता महुरं भमन्ति भमरा झाडाउ झाडं तया ।
નાન્યતર જાતિ.
२७
बहुं. बहुणा. बहुणो, बहुस्स बहुणो, बहुत्तो, बहूउ, बहूओ, बहूहिन्तो.
बहूइ, बहूई, बहूणि. बहूइ, बहूई, बहूणि. बहूहि, बहूर्हि, बहूहिँ. बहूण, बहूण. बहुत्तो, बहूउ, बहूओ, बहूहिन्तो, बहूसुन्तो.
૫મી
D:\mishra sadhu prakrta.pm5/3rd proof