________________
२४१
वज्जन्त-कणय - नूर- मणि- नेउर- रयण- निउराओ मयलंछण-वयणाओ किसङ्गीओ गोरीओ तस्स पासम्मि ठिआ. राय-मयङ्को मिअङ्कं च अविजाणओ रिउ-सङ्ग-भञ्जणो राया धिट्टाधिद्वाण विण्णतिं सुणइ.
निव-उसहो दिय वसहे पिउकम माउ-हर- आगए वन्दिऊणं माइ- हरम्मि पत्तो.
अमुसा-वाई अमूस - परिवारो धण- वुट्ठि रयण-विट्ठीहिं वुट्ठो.
बुहप्फइव बिहप्फइ - सीसो बहप्फइस्स धणं देइ. सवेण्ट-फलेहिं सविण्ट- फुल्लेहि सवोण्ट सुपत्तेहिं जिणं
पूअइ.
राय - रिसी राम- इसी मिव रिज्जू सहुज्जुएहिं नरउसहेहिं निवइ - रिसहो चलिओ.
वसन्त- रिउ - विलासओ गिम्हरिउ सरिस-लीलओ दरिअ - आढिअं सम- हरं गओ.
मुइङ्गि - कर-ताडिएण मिअङ्गेण सह गीअं गाज्जेइ. पङ्कय- केसर- कन्ती सकिसर- पउम दामो सिंघचवेला चविलो रायाणो समं करेड़.
गुरु-मण-थेणो रेवई - देवर-सीअ - दिअराण बलथूणा सयं अवेअणो मल्ल-सेलाणं विअणं काही.
सणिच्छर-पिउ-कर- हयं सिन्धवं व तस्स कर हयं ससिन्न -पर-सेन्न- विण्णअं मल्ल- कुलं घम्म जलोल्लं जायं.
२४२
एरावणा उच्चअ - नीचअ लक्खे अणचुक्को केलासधीरो वेज्जस्स चइत्तस्स घरस्स पासम्मि वइसाहे चइत्ते अ दइच्च - वरं पणासइ.
दइव्वेण तया चीवन्दणं कुणन्तेण तेण वेरं विम्हरिअं. अन्नमन्नं मणहरं सूसासं गाअं देक्खइ. अन्नोनं मणोहरिं गाई गउरखवन्तं गउं च पासइ. कोसम्बी-पउरेसु जोव्वणेण, सुन्दरेण, मउणेणं, गारवेण, जस-सुगन्धित्तणेण पसिद्धा कउरवा निवा नावाए चडन्ति. पन्थस्स आरम्भे चन्दोव्व उज्जलो सङ्ग्रो, कण्टओ, कञ्चुआ यदिट्ठो.
तेरह केलीआ, तेवीसा केयलाई, चोग्गुणाइ पोप्फलाइ, थोर - बोरीणं च बोराई थेरो ओज्झाओ गेण्हइ. पाणीये लोणं पोरो य दीसइ.
ગુજરાતી વાક્યો.
સાંજે મુખનાં મંદિરનાં આંગણામાં ઝાડ ઉપર ચંદ્ર ત્રાંસો દેખાય છે.
તે કાંસાનાં વાસણમાં વિંશતિ મુક્તકો, સોનાનો વાંકો કાંટો અને એક મુકુટ મનસ્વી વયસ્ય માટે લાવ્યો. આ નુપૂરનું મૂલ્ય શું હશે ?
યુધિષ્ઠિર કૃષ્ણ અને મૂસળધરને તંબોળ આપે છે ? ગાયના થીણા ઘી વડે સુંવાળાં કરેલાં વૃષભનાં શિંગડાંઓ શોભે છે.
વિંછીનો ડંખ કેવો હોય ?
D:\mishra\sadhu\prakrta.pm5/3rd proof