________________
की
|
नवति
२०९ तेवत्तरि त्रिसप्तति अट्टासि
अष्टाशीति चउसत्तरि । चतुस्सप्तति नवासीइ नवाशीति चोहत्तरि
णड़ पंचसत्तरि पञ्चसप्तति नड़ छहत्तरि
नवइ छस्सयरि | षट्सप्तति एगाणड़ एकनवति छावत्तरि
बाणउड़ द्विनवति एगूणासि एकोनाशीति चोणड़ चतुर्नवति बिआसि वयशीति
पण्णणउड़ पञ्चनवति तिआसि
छन्नउड़ तिआसीई
छनवइ षण्णवति तेसी त्र्यशीति
छण्णड़ तेसीइ
सत्ताणउड़ सप्तनवति चउरासि
अट्ठाणड़ अष्टनवति चउअसीइ । चतुरशीति
एगूणसय चोरासी-इ |
णवाण्णउड़ | एकोनशत पणसीइ पञ्चाशीति णवणवइ | नवनवति
नवनवइ छासि षडशीति
नवनउड़
२१०
સંખ્યાપૂરકોનાં રૂપાન્તરો : एगारसमो एकादशः चउत्तालीसो चतुश्चएगारसी एकादशी चउचत्तालो-लइमो| त्वारिंशः दुवालसमो द्वादशः चउत्तालीसमो चतुश्चतेरसमी त्रयोदशी
चउचत्तालीसइमो त्वारिंशत्रयोदशः
त्तमः चउद्दसी |
पन्नासो पञ्चाशः चउद्दसमी | चतुर्दशी पण्णासइमो पञ्चाशत्तमः चोद्दसो
सट्ठइमो षष्टितमः चोदहो । चतुर्दशः एगसट्ठो एकषष्टः चोद्दहमो
चउसट्ठमो
चतुष्षष्टः वीसइमी। विंशी
सत्तरिअमो सप्ततितमः वीसमो | विंशः छावत्तरिमो षट्सप्ततमः
विंशतितमः असीइमो । अशीतितमः छव्वीसो षड्विंशो असीअमो | छव्वीसइमो षड्विंशतितमः नउय नवतितमः तीसमो त्रिंशः एगाणउयम एकनवतमः तीसइमो त्रिसत्तमः बाणउयइम द्विनवतमः बायालीसो द्वाचत्वारिंशः । सयअम शततमः बायालीसइमो द्वाचत्वा
सहस्सअम सहस्त्रतमः रिंशत्तमः
चुलसी
D:\mishralsadhu prakrta.pm5/3rd proof