________________
१९९ दामत्तो, दामाणो, दामाउ, दामत्तो, दामाउ, दामाओ, दामाओ, दामाहि, दामाहिन्तो, दामा. दामाहि, दामेहि, दामाहिन्तो, दामेहिन्तो,
दामासुन्तो, दामेसुन्तो. दामस्स, दामाणो.
दामाण, दामाणं. दामे, दामम्मि दामेसु, दामेसुं. दाम !
दामाई ! दामाइँ ! दामाणि ! आ रान्त. નરજાતિ.
गोवा. गोवा [वो]
गोवा गोवां.
गोवा. गोवाण, गोवाणं. गोवाहि, गोवाहि, गोवाहिँ. गोवस्स
गोवाण, गोवाणं. गोवत्तो, गोवाउ, गोवाओ, गोवत्तो, गोवाउ, गोवाओ, गोवाहिन्तो, गोवाहिन्तो.
गोवासुन्तो. गोवस्स.
गोवाण, गोवाणं.
२०० गोवम्मि.
गोवासु, गोवामुं. हे गोव ! हे गोवा ! हे गोवा ! हे गोवा !
ईरान्त.
वायप्पमी. वाअप्पमी.
वाअप्पमी वाअप्पमी.
वाअप्पमी वाअप्पमीण, वाअप्पमीणं. वाअप्पमीहि, वाअप्पमीहि,
वाअप्पमीहिँ. वाअप्पमिस्स, वाअप्पम्मे. वाअप्पमीण, वाअप्पणीणं. वाअप्पमित्तो, वाअप्पमीउ, वाअप्पमित्तो, वाअप्पमीउ,
वाअप्पमीओ. वाअप्पमीओ, वाअप्पमीहिन्तो वाअप्पमीहिन्तो, वाअप्पमीसुन्तो. वाअप्पमिस्स
वाअप्पमीण, वाअप्पमीणं. वाअप्पमिम्मि
वाअप्पमीसु, वाअप्पमीसुं. हे वाअप्पम्मि ! वाअप्पमी ! हे वाअप्पमी !
D:\mishra sadhu\prakrta.pm5/3rd proof