________________
प्रथमो भागः [परि०१-का. १३]
३०९ ___ तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्वासनाविकल्पसन्तानस्य प्रत्यक्षसन्तानादन्यत्वात्, विजातीयाद्विजातीयस्योदयानिष्टेः, तदिष्टौ यथोदितदूषणप्रसङ्गात् इति, तस्याप्येवंवादिनः शब्दार्थविकल्पवासनाप्रभवात् ।
(भा०) ततस्तर्हि कथमक्षबुद्धेः रूपादिविषयत्वनियमः
सिद्धयेत् ? मनोराज्यादिविकल्पादपि तत्सिद्धिप्रसङ्गात् । अथाक्षबुद्धि सहकारिणो वासनाविशेषादुत्पन्नाद्रूपादिविकल्पादक्षबुद्धे रूपादिविषयत्वनियमः कथ्यते । तत एवाक्षबुद्धिविषयत्वनियमोऽप्यभिधीयताम्, अन्यथा रूपादिविषयत्वनियमोऽपि मा भूदविशेषात् ।
[बौद्धो निर्विकल्पदर्शनं शब्दसंसर्गरहितं मन्यते तस्य विचारः क्रियते] रूपाद्युल्लेखित्वाद्विकल्पस्य तबलात् । (भा०) तदभ्युपगमे वा । प्रत्यक्षबुद्धेः (भा०) अभिलापसंसर्गोऽपि तद्वदनुमीयेत ।
तद्विकल्पस्याभिलापेनाभिलप्यमानजात्याद्युल्लेखितयोत्पत्त्यन्यथानुपपत्तेः, तदनुमिताच्चाक्षबुद्ध्यभिलापसंसर्गाद्रूपाद्यभिलापसंसर्गोऽनुमीयेत इति शब्दाद्वैतवादिमत
अष्टसहस्त्रीतात्पर्यविवरणम् ततो विकल्पात् । मनोराज्यादीति वासनाविशेषप्रभवविकल्पसमानविषयत्वे निर्विकल्पस्याभ्युपगम्यमाने मनोराज्यादिविकल्पकसमानविषयस्यापि दर्शनस्य प्रसङ्गादित्यर्थः । तत एव तदुत्पन्नत्वहेतोरेव, अभिधीयतामिति रूपादिविषयोत्पन्नत्वेन रूपादिशब्दविषयत्ववद्विकल्पस्य समनन्तरप्रत्ययोत्पन्नत्वेन तद्विषयत्वस्य न्यायप्राप्तत्वादिति भावः । व्यतिरेके प्रतिबन्दिमाह-अन्यथेति, तबलात्=विकल्पबलात्, प्रत्यक्षबुद्धेः= निर्विकल्पकदर्शनस्यापि, अभिलापसंसर्गोऽपि= नामविषयकत्वमपि, तद्वद् =रूपादिविकल्पवत् । 'तद्विकल्पकस्य निर्विकल्पकत्वाभिमतज्ञानस्थलीयशब्दार्थविकल्पस्य, अनुमीयेतेति रूपादिकमभिलापसंसर्गवत् शब्दाविषयकज्ञानाविषयत्वादक्षबुद्धिविकल्पादि
१. विकल्पस्येति अष्टसहस्रीसम्मतः पाठः ।