________________
२७५
प्रथमो भागः [परि०१-का. १०] प्रसङ्गात् प्रयत्नजनितवर्णपदवाक्यात्मकत्वायोगात् ।
(भा०) तत्प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरुपाख्यमित्यभिप्रायः ।
श्रीस्वामिसमन्तभद्राचार्याणां, प्राक्प्रध्वंसाभावप्रतिक्षेपस्य कौटस्थ्येन व्याप्तत्वात्, तस्य च क्रमयोगपद्याभावेन, तत्र तद्विरोधात्, तस्यापि स्वाकारज्ञानाद्यर्थक्रियाव्यावर्तनेन, तस्य च निरुपाख्यत्वेन, सर्वथानर्थक्रियाकारिणः सकलवाग्विकल्पेभ्यो निष्क्रान्तत्वात् । स्यादाकूतं-वर्णानामानुपूर्व्यपौरुषेयीष्यते, तस्या एव प्राक्प्रध्वंसाभावानभ्युपगमात् ततो नोपालम्भः श्रेयानिति, तदप्ययुक्तं, वर्णव्यतिरेकानुपूर्व्यसम्भवात् । कथञ्चित्क्रियमाणामपि
- अष्टसहस्त्रीतात्पर्यविवरणम् पुद्गलपर्यायत्वेन पौरुषेयत्वेन च वर्णस्य नित्यत्वं माभूत्तदानुपूर्वी त्वपौरुषेयी नित्या भविष्यतीत्याद्याशङ्कते-स्यादाकूतमिति । आनुपूर्व्या वर्णाव्यतिरिक्तत्वात्तस्या अपि न नित्यत्वमित्यभिप्रायवानाह-तदप्ययुक्तमिति । एतेन वैयाकरणानां नित्यस्फोटवादोऽपि निरस्तः । आनुपूर्वीनिरासेन नि:कृष्टतद्रूपवाक्यस्फोटस्यापि निरासाद्, अन्येषां तदभियुक्तैरप्यनादृतत्वात् ।
T॥ स्फोटवादः ॥ तथाहिस्फोटवादमपवादवर्जितं, सत्वरं प्रकटयिष्यता मया । शाब्दिकप्रणयकर्मकार्मणं प्रक्रिया पटुधिया प्रदर्श्यते ॥१॥ [स्वागता] वर्ण-पद-द्रव्य-वाक्य-स्फोटा: पदवाक्यगावखण्डौ तौ । जातिस्फोटत्रयमित्यष्टौ स्फोटाः स्मृतास्तज्ज्ञैः ॥२॥ [आर्या]
(१) तत्र वर्णस्फोटः, पचति राम इत्यादि प्रयुज्यमाने साधुशब्देऽन्तर्गतानां तिव्विसर्गादीनां वाचकत्वादीनां सिद्ध्यति । ये त्वाहुः प्रयोगान्तर्गतास्तिवादयो न वाचकास्तेषां बहुत्वेन शक्त्यापत्तेः, एधाञ्चक्रे ब्रह्मेत्यादावादेशभूतलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च, किन्तु तैः स्मृता लकारादयः स्वादयश्च वाचकाः, लत्वस्य जातिरूपतया शक्यतावच्छेदकत्वौचित्यादव्यभिचाराच्च, आदेशानां तु भिन्नतया परस्परव्यभिचारित्वात्, लः कर्मणि (पाणिनि० ३.४.६९) इत्याद्यनुशासनानुगुण्याच्च । न ह्यादेशेष्वर्थबोधक
१. शक्त्यानन्त्यापत्तेः इति मुद्रितम् ।