________________
अष्टसहस्त्रीतात्पर्यविवरणम्
२५६
एव पूर्वोऽनन्तरात्मा । न च तस्मिन् पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः,
अष्टसहस्त्रीतात्पर्यविवरणम्
कतिपयसंयोगेष्वतीतेष्वनागतेषु वा तत्पटानुत्पत्तिप्रसङ्गात्तत्पटव्याप्ययावत्संयोगत्वेनैव हेतुत्वसम्भवाच्च । वस्तुतः सामग्र्याः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यताया एवोपगमात्तदा द्विचतुरादितन्तुकपटस्यैवोत्पत्तेः शततन्तुकपटस्यापादकाभावो, व्यक्तिस्थानीयापत्तिविरहात् । तर्हि तत्पटत्वावच्छिन्ने किं नियामकम् ? (शं०) सामान्यतः क्लृप्तकारणताकतत्तत्तन्तुतत्तत्संयोगादितादृशनियामकत्वमेव हेतुत्वमिति चेत्, ( उ०) तर्हि प्रागभावस्वीकारेऽपि तत्त्वं दुर्वारम् । (शं०) तद्रूपेण तदान्यथासिद्धत्वमिति चेत्, ( उ०) तदेति विफलम् । (शं०) तर्हि जन्यसत्त्वेन सत्त्वेन हेतुहेतुमद्भावेनैव निर्वाहोऽस्त्विति चेत्, ( उ०) न तन्तुत्वादिना कारणत्वबुद्धिव्यपदेशयोरप्रामाण्यापत्तेश्च । (प्र०) किमाकस्मिकत्वं ? ( उ० ) तदवच्छिन्नसामग्र्यनिश्चये एतावत्सत्त्वेऽवश्यं पटोत्पत्तिरित्यनिश्चयः । इत्थं च प्रवृत्तिरपि दुर्घटा तादृशनिश्चय एव कृतिसाध्यताधीसम्भवात्, तत्पटत्वावच्छिन्नस्याकस्मिकत्वं त्विष्टम्, तद्धर्मावच्छिन्नसामग्रीसत्त्वेऽपि तथानिश्चयायोगात् तद्धर्मावच्छिन्ने प्रवृत्त्यभावाच्च । किञ्च विशेषान्वयव्यतिरेकाभ्यां सामान्यव्यभिचारानिर्णयानुगतागुरुविशेषान्तरानुपस्थितिलाघवादिप्रतिसन्धानवशात् सामान्यत एव हेतुहेतुमद्भावग्रहात् ग्राहकाभावादेव न विशेषकार्यकारणभावसिद्धिः । व्यक्तिस्थानीयापत्तिसत्त्वेऽपि च तदा शततन्तुकानुत्पत्तिर्विशिष्टचरमसंयोगहेतुत्वादेवोपपद्यते । अथ कालनियमश्चरमसंयोगहेतुत्वात्तथापि देशनियमाय प्रागभावसिद्धिः, शतस्य तन्तूनां तत्तत्तसंयोगानां च विशिष्य तद्धेतुत्वे गौरवाद् व्यभिचाराच्च तत्प्रागभावस्यैव लाघवात्तत्पट– हेतुत्वात् । किञ्च यत्र शततन्तुकपटस्य मध्येऽवयवसंयोगनाशात्पञ्चाशत्तन्तुकपटद्वयोत्पत्तिस्तत्र तयोः कालनियमस्य शततन्तुकनाशहेतुत्वेनैव सिद्धौ देशनियमाय प्रागभावसिद्धिरिति चेत्, न, तत्र चरमसंयोगशततन्तुकनाशयोः स्वसमानाधिकरणान्यतमत्वविशेषसंसर्गेण हेतुत्वादेव देशनियमस्यापि सम्भवात् । न च यत्र युगपदुत्पन्नैः शततन्तुसंयोगैः पट आरभ्य चरमसंयोगानामपि तत्तत्त्वेन हेतुत्वे गौरवात् प्रागभावसिद्धिः, तत्रापि तावत्संयोगमात्रवृत्तिजात्या द्रव्यारम्भकतावच्छेदकजात्यैव वा तत्कालावच्छिन्नान्यतमत्वसंसर्गेण हेतुत्वात् । न च बुद्धिविशेषेण विनिगमकाभावः, तस्य प्रत्यक्षशब्दादिरूपतया निर्णयाभावान्निश्चिताव्यभिचारकस्य संयोगस्यैव हेतुत्वात् । स्यादेतद्- व्यक्तिस्थानीयापत्तिसत्त्वे बहूनां तन्तूनां युगपदुत्पन्नानन्तसंयोगादुत्पन्नपटस्य नानासंयोगनाशान्नश्यतः पुनस्तेषामेव तन्तूनां संयोगान्तरात्पटान्तरोत्पत्तिकाले उत्पत्तिवारणाय प्रागभावसिद्धिः, उत्तरपटस्तु प्राग् नोत्पद्यते पूर्वपटध्वंसस्यापि तद्धेतुत्वात् । न च प्राक्तनपटे बहुत्वविशेषस्य हेतुत्वात् न दोषो, नव्यनये