________________
२५४
अष्टसहस्त्रीतात्पर्यविवरणम् यथैव हि सत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावादे कत्वं सत्तायामिष्टं भवद्भिस्तथैवासत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावादसत्तायामप्येकत्वमस्तु ।
अथ प्राङ् नासीदित्यादिप्रत्ययविशेषादसत्ता चतुर्भेदेष्यते तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलीपुत्रेऽस्ति चित्रकूटेऽस्तीति देशभेदेन, घटोऽस्ति पटोऽस्तीति द्रव्यभेदेन, रूपमस्ति रसोऽस्तीति गुणभेदेन, प्रसारणमस्ति गमनमस्तीति कर्मभेदेन च प्रत्ययविशेषसद्भावात् प्राक्सत्तादयः सत्ताभेदाः किमु नेष्यन्ते ? अथ प्रत्ययविशेषात्तद्विशेषणान्येव भिद्यन्ते, तस्य तन्निमित्तकत्वात्, न तु सत्ता, ततः सैकैवेति मतं तर्हि तत एवाभावभेदोऽपि मा भूत्, सर्वथा विशेषाभावात् । न चैकोऽप्यभावः क्षित्यादिविवर्त्तघटशब्दादिव्यतिरेकेण प्रत्यक्षतः प्रतिभासते । केवलं गतानुगतिकतया लोकः पृथिव्यादिभूतचतुष्टयविषयमेव प्रागभावादिविकल्पमात्रवशात्प्रागभावादिव्यवहारं प्रवर्तयति द्रव्यादिविकल्पमात्राद द्रव्यादिव्यवहारवत, प्रमाणादिप्रकत्यादिरूपस्कन्धादिविकल्पमात्रात्तद्व्यवहारवच्च । ततो न प्रागभावः कश्चिदिह प्रतीयते प्रध्वंसाभावादिवत् ।
[अधुना जैनाचार्यः प्रागभावस्य निह्नवे हानि प्रदर्श्य नयप्रमाणाभ्यां तं साधयति]
इति प्रागभावादिनिह्नवं कृत्वा पृथिव्यादिकार्यद्रव्यमभ्युपगच्छंश्चार्वाकोऽने नोपालभ्यते, न पुनः साङ्ख्योऽन्यो वा, तस्य कार्यद्रव्यानभ्युपगमात्, तिरोभावा
- अष्टसहस्त्रीतात्पर्यविवरणम्
दृष्टान्तद्वारेणाह-सत्तैकत्वेऽपीत्यादिना । न तु सत्तेति विशेषणभेदेन विशिष्टसत्ताभेदात्तदाधारताभेदाद्वा प्रतिनियतभेदव्यवहारोपपत्तेरित्यर्थः । इयमेव रीतिरभावेऽप्यनुसर्त्तव्येत्याहतर्हि तत एवेति । अस्त्वेवमेक एवाभावस्तत्राह-न चैकोप्यभाव इत्यादि । द्रव्यादीत्यादि यथा वैशेषिको लोको द्रव्यादिषट्पदार्थविकल्पमात्राद् ऽद्रव्यादिव्यवहारं प्रवर्त्तयति, यथा वा प्रमाणादिषोडशपदार्थवादी नैयायिकः, प्रकृतिमहदादिपञ्चविंशतिपदार्थवादी साङ्ख्यः, रूपादिस्कन्धपञ्चकवादी सौगतश्च तत्तद्विकल्पात्तत्तद्व्यवहारं प्रवर्त्तयति, तथा गतानुगतिको लोको विषयनिरपेक्षमेव विकल्पमात्रात् प्रागभावादिव्यवहारमित्यर्थः । ततो नेत्यादि प्रमाणेन न प्रतीयत इत्यर्थः । असत्ख्यात्या प्रतीयमानस्त्वयं शशविषाणवान्ध्येयसौभ्रात्रपात्रतामनुभवतीति हृदयम् । न पुनः साङ्ख्योऽन्यो वेति साङ्ख्यः कापिलो, यौगादिरन्यः । साङ्ख्यस्यानुपालम्भपात्रत्वे हेतुमाह -तस्येति । उपचरितकार्यद्रव्याभ्युपगम