________________
प्रथमो भागः [परि. १-का. ९]
२३९
- अष्टसहस्रीतात्पर्यविवरणम् शालीनोऽपि ज्ञानस्य हेतुत्वात्कार्ये स्वाव्यवहितोत्तरत्वस्यैव च व्यभिचारवारकत्वात्, कम्बुग्रीवादिमन्निष्ठकम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगितावगाहनेन च तत्र प्रामाण्याप्रामाण्योभयव्यवस्था श्रद्धेया । अन्ये तु कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिज्ञानकाले कम्बुत्वावच्छिन्नविषयताशालिज्ञानस्यावश्यकतया तदुत्तरं कम्बुत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षाभ्युपगमेन तदभावांशेन तेन सम्बन्धेन कम्बुग्रीवादिमदवगाहत्वात् कम्बुग्रीवादिमान्नास्तीति भ्रमस्वीकारान्नानुपपत्तिरिति आहुः । न च तथापि तेजस्त्वप्रकारकज्ञानं विना जायमाने इदन्त्वादिना तेजःसामान्याभावरूपतमःप्रत्यक्षे तथाविधाभावलौकिकप्रत्यक्षं प्रति तेजस्त्वावच्छिन्नप्रकारताशालिज्ञानहेतुतायां व्यभिचार इति वाच्यम्, तेजस्त्वावच्छिन्नप्रतियोगिताकाभावनिष्ठाभावत्वावच्छिन्नलौकिकविषयताशालिप्रत्यक्षत्वस्य तेजस्त्वप्रकारकज्ञानकार्यतावच्छेदकत्वोपगमात् । अथ अयं कार्यकारणभावप्रपञ्चः प्रतियोगिज्ञानशून्यकाले नेत्याकारकप्रतियोग्यमिश्रिताभावप्रत्यक्षापत्तिवारणाय, सैव च कुतः ? तादृशाभावप्रत्यक्षाप्रसिद्ध्या तदापत्तेरयोगादिति चेत्, न, इन्द्रियसम्बद्धविशेषणताबलात्प्रतियोगिज्ञानशून्यकाले घटाभावादावभावलौकिक प्रत्यक्षत्वावच्छिन्नापत्तौ क्रियमाणायां फलतः प्रतियोग्यमिश्रितनेत्याकारकाभावलौकिकप्रत्यक्षापत्तिसम्भवात् । अथ तद्धर्मावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षे तादृशज्ञानत्वेन प्रतियोगिज्ञानहेतुत्वकल्पनेऽपि प्रतियोगितासम्बन्धेनाभावो न घटीय इत्याकारकबाधबुद्धिदशायां घटज्ञानकाले घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिक प्रत्यक्षत्वावच्छिन्ने आपाद्यमाने फलतो नेत्याकारकापत्तिसम्भवः, तदा प्रतियोगितासंसर्गेण घटभानप्रतिबन्धकस्य तथाविधबाधज्ञानस्य सत्त्वेनाभावांशे तत्संसर्गकघटादिविषयकप्रत्यक्षोत्पत्त्यसम्भवादिति, तन्न, तदानीमप्येकत्र द्वयमिति रीत्या घटाभावत्वोभयमभावांशे विषयीकुर्वाणस्य घटो नास्तीति प्रत्यक्षस्य सम्भवेन प्रतियोग्यमिश्रिताभावप्रत्यक्षापत्त्यसम्भवात् । यदि च अवृत्तित्वज्ञानकाले निर्धर्मितावच्छेदकज्ञानस्याप्यनुत्पत्त्या प्रतियोगितासम्बन्धेन घटो नाभाववृत्तिरित्यवृत्तित्वज्ञानकाले घटादिरूपप्रतियोगिज्ञानबलात्तत्कार्यतावच्छेदकावच्छिन्नस्यापत्तौ क्रियमाणायां फलतो नेत्याकारकापत्तिः सम्भवतीति मन्यते, तदा दोषबलात् घटत्वावच्छिन्नप्रतियोगितया वृत्त्यनिरूपकसम्बन्धेन घटविशिष्टाभावप्रत्यक्षाभ्युपगमान्नानुपपत्तिः । यत्तु अभावो न घटीय इति बाधबुद्धेरेवासम्भवोऽस्याभावे प्रतियोगितया घटवैशिष्ट्यावगाहित्वेन प्रतिबध्यतावच्छेदकाक्रान्तत्वादिति, तन्न, प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधारतासंसर्गकबुद्धरेव प्रतिबध्यत्वादिति प्रतियोगितया घटवदबुद्धः साम्राज्यात, न हि संयोगसम्बन्धा