________________
१९४
अष्टसहस्त्रीतात्पर्यविवरणम् न ह्यनेकान्तशासनस्य प्रत्यक्षतः सिद्धोऽस्त्यनित्यत्वधर्मो बाधकः, सर्वथा नित्यत्वादिधर्मवत् । अनुमानात्सिद्धो बाधक इति
(भा०) चेत्, नर्ते प्रमाणात्प्रतिबन्धसिद्धेरभ्युपगमात् । न खलु परेषां प्रत्यक्षमग्निधूमयोः क्षणभङ्गसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थम्, अविचारकत्वात्सन्निहितविषयत्वाच्च ।
अस्मदादिप्रत्यक्षं हि साध्यसाधनयोर्व्याप्तिग्राहि परैरभ्युपगन्तव्यं, न योगिप्रत्यक्षम्, अनुमानवैयर्थ्यप्रसङ्गात्, योगिप्रत्यक्षेण देशतः कात्य॑तो वा नि:शेषसाध्यसाधनव्यक्तिसाक्षात्करणे समारोपस्याप्यभावात् तद्व्यवच्छेदनार्थमप्यनुमानोपयोगायोगात्, तच्च निर्विकल्पकमिव सविकल्पकमपि न विचारकं, पूर्वापरपरामर्शशून्यत्वादभिलापसंसर्गरहितत्वात्, सन्निहितविषयं च, देशकालस्वभावविप्रकृष्टार्थागोचरत्वात् । तन्न साकल्येन व्याप्तिग्रहणसमर्थम् ।
(भा०) न चानुमानमनवस्थानुषङ्गात् ।
व्याप्तिग्राहिणोऽनुमानस्यापि व्याप्तिग्रहणपुरस्सरत्वात्तद्व्याप्तेरनुमानान्तरापेक्षत्वात् क्वचिदप्यवस्थानाभावात् । एवमप्रसिद्धव्याप्तिकं च कथमनुमानमेकान्तवादिनामनित्यत्वाद्येकान्तधर्मस्य साधकं येन प्रमाणसिद्धः सर्वेथैकान्तोऽनेकान्तशासनस्य बाधकः स्यात् ? स्याद्वादिनां तु
( भा० ) परोक्षान्त विना नस्तर्केण सम्बन्धो व्यवतिष्ठेत तस्य विचारकत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
परमतप्रसिद्धेनैकान्तनित्यत्वादिना त्वदिष्टमनेकान्ततत्त्वं न बाध्यते तत्प्रसिद्धरप्रामाण्यशङ्काकलङ्कितत्वात्, त्वदिष्टतत्त्वे च विपर्यये व्याघातदण्डभयेनैव विरोधिशङ्कानुत्थानादिति निर्गलितोऽर्थः । तद्व्यवच्छेदनार्थमपीति अध्यक्षं हि स्वलक्षणविषयत्वेन प्रमाणम्, अनुमानं तु समारोपव्यवच्छेदकत्वेन । न च योगिप्रत्यक्षस्यानुमानमूलव्याप्तिग्राहकत्वाभ्युपगमे तत एव समारोपनिवृत्तौ क्वचिदनुमानप्रमाणं प्रवतेत्यपेरर्थः । पूर्वापरेति पूर्व कारणमपरं= कार्यं तयोः परामर्शः तद्ज्ञानपूर्वकान्वयव्यतिरेकादिज्ञानं तच्छून्यत्वात् = एकोपयोगापरिणतत्वात, अभिलापसंसर्गरहितत्वात् शब्दाविषयत्वात्, विचारस्य च प्रातिस्विक