________________
अष्टसहस्त्रीतात्पर्यविवरणम्
कर्मक्षयहेतुकयोस्तु प्रशमसुखानन्तज्ञानयोर्निवृत्तिमाचक्षाणास्ते न स्वस्थाः प्रमाणविरोधात् । ततः कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिः कथञ्चिदनिवृत्तिर्मुक्तौ व्यवतिष्ठते । न चैवं सिद्धान्तविरोधः ।
बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः [तत्त्वार्थसूत्रम् - १०.२] इत्यनुवर्तमाने औपशमिकादिभव्यत्वानां च,
अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । इति [ तत्त्वार्थसूत्रम् १०.३,४] सूत्रसद्भावात् । तत्रौपशमिक क्षायोपशमिकौदयिकपारिणामिकभावानां दर्शनज्ञानगत्यादीनां भव्यत्वस्य च विप्रमोक्षो मोक्ष इत्यभिसम्बन्धान्मुक्तौ विशेषगुणनिवृत्तिरिष्टा, अन्यत्र केवलज्ञानदर्शनसिद्धत्वेभ्य इति वचनादनन्तज्ञानदर्शनसिद्धत्वसम्यक्त्वानामनिवृत्तिश्चेति युक्तं तथा वचनम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
१८०
तदजन्यज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम्, परैरपीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ दानात् तस्य च ध्वंसप्रतियोगित्वरूपत्वात्, ध्वंसाप्रतियोगिज्ञानादीनां मुक्तावनुपपत्त्यभावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम्, जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्य हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न च उपयोगस्य संसारदशायामन्तर्मुहूर्त्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् केवलज्ञानादीनां कालानाश्यत्वस्य तदुपयोगक्षणिकत्वे च प्रवाहतस्तदानन्त्यस्य सिद्धान्तसिद्धत्वादित्याद्यधिकमस्मत्कृतन्यायालोकादौ ।
अन्यत्र केवलेत्यादि । विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वादौपशमिकादिभावमध्यपतितस्य चारित्रादेः क्षायिकभावस्यापि सिद्धिसमये नाश इत्यस्माद्वचनाल्लभ्यते, यो यः क्षायिको भावः स स नाशाप्रतियोगीतिनियमस्यानेनैव निरासात्, केवलसम्यक्त्वाद्यन्यभावमात्रनाशेऽयोगिगुणस्थानचरमसमयस्य हेतुत्वात् । क्षायिको भावः साद्यनन्त एवेति तु मतान्तरम्, तदाश्रयणे तु सिद्धानामपि चारित्रं भवत्येव परं तन्मते सिद्धो नो चरित्री नो अचरित्री, चारित्रलब्धिकानां मनःपर्यायवर्जानि चत्वारि ज्ञानानि भजनयेत्यादि - सिद्धान्तवचनानुपष्टम्भ इत्येतन्महता प्रबन्धेनोपपादितमस्माभिरध्यात्ममतपरीक्षायामिति त
१. अध्या० - १५०, इत्यादौ सिद्धानां चारित्रसत्त्वविचारे (गाथा १३१ - १५८)