________________
१४०
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धने । दाह्येऽग्निर्दाहको न स्यादसति प्रतिबन्धने ॥१॥ इति । [योगबिन्दु-४३१]
[सर्वज्ञभगवतो ज्ञानमिन्द्रियानपेक्षमतीन्द्रियमस्त्येव] (भा०) अत एवाक्षानपेक्षाऽञ्जनादिसंस्कृतचक्षुषो यथालोकाऽनपेक्षा ।
अत एव । कुत एव ? साकल्येन विरतव्यामोहत्वादेव सर्वदर्शनादेव वा । यो हि देशतो विरतव्यामोह: किञ्चिदेवास्फुटं पश्यति वा तस्यैवाक्षापेक्षा लक्ष्यते न पुनस्तद्विलक्षणस्य प्रक्षीणसकलव्यामोहस्य सर्वदर्शिनः, सर्वज्ञत्वविरोधात् । न हि सर्वार्थैः सकदक्षसम्बन्धः सम्भवति साक्षात्परम्परया वा । नन चावधिमन:पर्ययज्ञानिनोर्देशतो विरतव्यामोहयोरसर्वदर्शनयोः कथमक्षानपेक्षा सलक्षणीया ? तदावरणक्षयोपशमातिशयवशात्स्वविषये परिस्फुटत्वादिति ब्रूमः । न चैवं साकल्येन
अष्टसहस्रीतात्पर्यविवरणम्
विशेषणतावच्छेदकप्रकारकज्ञानमुद्रयैव घटादिज्ञानस्य हेतुत्वान्न यावदाश्रयप्रत्यक्षत्वेन हेतुत्वम्, अन्यथा घटपटोभयाभावप्रत्यक्षादौ यावत्प्रतियोगिज्ञानत्वेनापि हेतुतापत्तेरिति विना क्षयोपशमानुसरणं न कुत्राप्युपपत्तिरिति दृढतरमनुसन्धेयम्, अधिकमस्मत्कृतस्याद्वादरहस्यस्याद्वादकल्पलतादौ [स्तबक १.८४] तत्सिद्धमेतत् प्रतिबन्धककर्मक्षयोपशमक्षयलक्षणैव प्रत्यक्षजननयोग्यतेति । साकल्येन विरतव्यामोहः सर्वं पश्यत्येवेति । ज्ञो ज्ञेय इति संवादकारिकाया अयमर्थः-यथा सर्वदाह्यदाहकत्वं वह्नेः स्वभावो मणिसम्बद्धकरतलादावदाहस्तु ततः प्रतिबन्धककृतस्तथा सर्वज्ञेयावभासित्वं चिदात्मनः स्वभाव एव, छद्मस्थे तत्प्रतिबन्धस्तु प्रतिबन्धककृत इति, सकलतदपगमेऽर्थसिद्धमेव भगवतः सर्वज्ञत्वमिति । अत एवाक्षानपेक्षेति भाष्यप्रतीके भवभृत्प्रभोरिति योजनीयम्, तदावरणेति अक्षापेक्षा हि ज्ञाने विषयस्पष्टत्वार्थं तच्चावधिमनःपर्याययोः क्षयोपशमातिशयादेवेति तयोस्तदनपेक्षत्वेऽपि न क्षतिरिति भावः । स्वविषये परिस्फुटत्वादिति ब्रूम इति तथा च प्रत्यक्षत्वे स्पष्टतैव प्रयोजिका, सा च द्विविधा, सकलस्पष्टता देशस्पष्टता च, आद्यायामावरणक्षयः प्रयोजकः, द्वितीयायां च क्वचिदिन्द्रियं क्वचिद् गुणविशेषः, मतिश्रुतयोः परोक्षत्वनये तु गुणविशेष एवेति मन्तव्यम् ॥
एवं सति प्रकृतेऽप्रयोजकत्वं स्यादक्षापेक्षत्वेऽपि गुणविशेषादतिस्पष्टत्वसम्भवादित्याशङ्क्य समाधत्ते-न चैवं साकल्येनेत्यादिना । एवम् अवधिज्ञानमन:पर्यायज्ञान