________________
प्रथमो भागः [ परि० १ - का० ३]
[यदि आत्मा ज्ञानस्वभावोऽस्ति तर्हि संसारावस्थायामज्ञानादि भावो कथं दृश्यते ? ] कथमेवं कस्यचित् क्वचिदज्ञानं स्यादिति चेदुच्यते,
( भा० ) चेतनस्य सतः सम्बन्ध्यन्तरं मोहोदयकारणकं मदिरादिवत् । तत्कुतः सिद्धम् ? विवादाध्यासितो जीवस्य मोहोदयः सम्बन्ध्यन्तरकारणको मोहोदयत्वान्मदिराकारणकमोहोदयवदित्यनुमानात् । यत्तत्सम्बन्ध्यन्तरं तदात्मनो ज्ञानावरणादि कर्मेति ।
१३७
(भा०) तदभावे साकल्येन विरतव्यामोहः सर्वमतीतानागतवर्तमानं पश्यति प्रत्यासत्तिविप्रकर्षयोरकिञ्चित्करत्वात् ।
कथं पुनर्ज्ञानावरणादिसम्बन्ध्यन्तरस्याभावे साकल्येन विरतव्यामोहः स्याद्यतः सर्वमतीतानागतवर्त्तमानान्तार्थव्यञ्जनपर्यायात्मकं जीवादितत्त्वं साक्षात्कुर्वीतेति चेद्, इमे ब्रूमहे - यद्यस्मिन् सत्येव भवति तत्तदभावे न भवत्येव, यथाग्नेरभावे धूमः । सम्बन्ध्यन्तरे सत्येव भवति चात्मनो व्यामोहस्तस्मात्तदभावे स न भवतीति निश्चीयते ।
[मोहरहितोऽपि आत्मा विप्रकृष्टपदार्थान् ज्ञातुं न शक्नोति ]
देशकालतः प्रत्यासन्नमेव पश्येद्विरतव्यामोहोऽपि सर्वात्मना, न पुनर्विप्रकृष्टमित्ययुक्तं, प्रत्यासत्तेर्ज्ञानाकारणात्वाद्विप्रकर्षस्य चाज्ञानानिबन्धनत्वात्, तद्भावोऽपि ज्ञानाज्ञानयोरभावान्नयनतारकाञ्जनवच्चन्द्रार्कादिवच्च । योग्यतासद्भावेतराभ्यां ज्ञाना
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्ञानोदयो दुर्घट इत्ययं प्रश्नः । मिथ्यात्वमोहनीयकर्मोदयसध्रीचीनकेवलज्ञानावरणप्रतिबद्धाशेषज्ञस्वभावत्वप्रतिबन्धकज्ञानावरणकर्मोदयमहिम्ना तत्सिद्धिरित्याशयेनोत्तरमाह-उच्यते इत्यादिना । सम्बन्ध्यन्तरं क्षीरनीरन्यायेन स्वभिन्नं स्वसम्बन्धि, मोहोदयकारणकं= मोहोदयकारणं, कप्रत्ययः स्वार्थे, बहुव्रीहौ पृष्टाज्ञानकारणाप्राप्तावुत्तरवैफल्यापत्तेः, वक्ष्यमाणानुमानविरोधाच्चेति द्रष्टव्यम् । अनन्तार्थव्यञ्जनपर्यायात्मकमिति अत्रार्थव्यञ्जनपर्यायलक्षणविवेकार्थमयं श्लोकः
स्थूलो व्यञ्जनपर्यायो, वाग्गम्यो नश्वरः स्थिरः ।
सूक्ष्मः प्रतिक्षणध्वंसी, पर्यायश्चार्थसञ्ज्ञकः ॥ इति,
तारकाञ्जनवदिति तारका च अञ्जनं च तारकाञ्जने ते इव तद्वदिति समासः ।