________________
प्रथमो भाग: [ परि० १ - का० ३]
११५
अष्टसहस्त्रीतात्पर्यविवरणम्
सौरभत्वादिविषयता निविशते न तु तदाश्रयविषयतेति तद्वृत्तिधर्मज्ञानाभावेन तया तद्भानानिर्वाहान्न तदर्थमपि ज्ञानलक्षणा कल्प्यते । न च रजतत्वादिना शुक्त्याद्युपनीतभानानुरोधेन ज्ञानलक्षणप्रत्यासत्तेः पृथक्कारणत्वकल्पनमावश्यकं तत्र शुक्तिवृत्तिधर्मज्ञानाभावेन सामान्यलक्षणातस्तदनिर्वाहादिति वाच्यम्, रजतत्वसामान्यलक्षणाया रजतत्वाश्रयप्रत्यक्षं प्रत्येव हेतुत्वेऽपि शुक्तेरपि वैज्ञानिकसम्बन्धेन रजतत्वाश्रयत्वात् तद्बलादेव तद्भानोपपत्तेः । वस्तुतो दोषादिरूपकारणबलादेव तत्र शुक्तिभानमिति न तदनुरोधेन ज्ञानप्रत्यासत्तिहेतुताकल्पनम् । न चैवं रजतत्वज्ञाने शुक्तेरज्ञानेऽपि दोषादिबलात्तादृशोपनीत भानापत्तिः, दोषस्य फलबलकल्प्यतया फलाभावेन तत्र दोषाकल्पनात् । न च ज्ञानलक्षणायाः पृथग्हेतुत्वे घटत्वविशेष्यकज्ञानदशायां घटज्ञानाद्यसत्त्वेऽपि घटत्वादिना घटादिमुख्यविशेष्यकमानसोपनीतभानापत्तिः, घटत्वादिसामान्यलक्षणायाः किञ्चिदंशे घटत्वादिप्रकारकज्ञानसामग्र्यन्तरसहकृताया एव फलहेतुत्वेन तत्र तज्जन्यज्ञानमादायेष्टापत्तेः कर्त्तुमशक्यत्वादिति वाच्यम्, एवमपि लौकिकान्यतद्विषयताशालिज्ञानत्वावच्छिन्नं प्रति तद्विषयकज्ञानत्वेनैकहेतुताकल्पनेनैवोपपत्तौ ज्ञानप्रत्यासत्तिसामान्यप्रत्यासत्त्योः पृथक्कारणत्वे मानाभावात् । न च सामान्यप्रत्यासत्तिजन्याज्ञातसामान्याश्रयप्रत्यक्षे व्यभिचारः, अव्यवहितोत्तरत्वस्य कार्यतावच्छेककोटयै निवेशे तदभावात् । न च घटत्वाद्यंशे लौकिकयावद्घटभानस्य लौकिकान्यघटत्वविषयताशून्यत्वेन तत्र घटत्वादिज्ञानस्य पृथग् हेतुत्वकल्पनमावश्यकम् एककारणतया निर्वाहाभावादिति वाच्यम्, तत्र घटत्वांशे द्विविधविषयतास्वीकारे दोषाभावात् अव्यवहितोत्तरत्वनिवेशेनैव लौकिकज्ञाने व्यभिचाराभावेन लौकिकान्यत्वानिवेशाद्वा । न च अज्ञातव्यक्तिभानाय सामान्याश्रयविषयतामन्तर्भाव्य सामान्यज्ञानस्य हेतुत्वान्तरमावश्यकमिति शङ्क्यम्, सामान्यज्ञानजन्यतावच्छेदकोट सामान्याश्रयविषयताया अनिवेशेऽपि तत्तद्विषयकप्रत्यक्षेच्छाविरहविशिष्टविरोधिसामग्रयभावजन्यतावच्छेदकोटौ तत्तत्सामान्याश्रयविषयतानिवेशात् तद्बलादेव सामान्यप्रत्यासत्तिजन्यज्ञानस्य निखिलसामान्याश्रयविषयकत्वोपपत्तेः । न च सामान्यज्ञानशून्यकालेऽपि तादृशकारणबलात् तदापत्तिः, तज्जन्यफलस्य सामान्यज्ञानजन्यतावच्छेदकाक्रान्ततया सामान्यज्ञानं विना तदापत्त्यसम्भवादिति ।
अत्राप्ययमस्माकं मनीषोन्मेष:- यावत्सामान्याश्रयज्ञाने बाधाभावसामान्यज्ञानयोनियमतः सहकारित्वे कल्पनीये सर्वत्र प्रमाणे बाधाभावमुखप्रेक्षिणि तदपेक्षा स्यात्, न चैवमभ्युपगमः, किन्तु सर्वप्रमाणानां सामान्यविषयत्वमुत्सर्गतः स्वसामग्रीबलायात