________________
प्रथमो भागः [परि०१-का. ३]
७७ तदपि वाक्यार्थो न स्यात् ? । तदेवं भावनावाक्यार्थसम्प्रदायो न श्रेयान्, बाधकसद्भावात्, नियोगादिवाक्यार्थसम्प्रदायवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयो वक्तुं शक्यः, क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वेनान्वयप्रयोजकरूपवत्त्वलक्षणयोग्यताविरहात्, तस्मात् क्रियारूपा भावना धात्वर्थ एव । भूवादयो धातव [पा० सू० १.३.१] इति सूत्रे प्रभृतिप्रकारवाचकादिशब्दद्वयेन द्वन्द्वगर्भबहुव्रीहिणा 'भू'प्रभृतयो 'वा'सदृशा धातव इत्यर्थलाभात्, क्रियावाचकत्वे सति भ्वादिगणपठितत्वस्यैव धातुलक्षणत्वपर्यवसानात् । अत्र क्रियावाचके हि-रुक-पृथग-नाना-इत्यादावतिव्याप्तिवारणाय विशेष्यं, 'वा' इत्यादावव्ययेऽतिव्याप्तिवारणाय विशेषणं, 'वा' इत्यस्य यादृशस्याव्ययमध्ये पाठस्तादृशस्यैव भ्वादिगणेऽपि पाठात्, न च गतिगन्धनाद्यर्थनिर्देशो नियामकस्तस्यार्थानादेशनाद् इति [ ] भाष्यपर्यालोचनया धातूनामनेकार्थत्वेन नियमस्याधुनिकत्वलाभात् । क्रियात्वं च व्यापारत्वं, न तु धात्वर्थत्वम्, अन्योन्याश्रयात् । न चान्यतरत्वं धातुत्वं, 'भू-वादय' इति सूत्रवैयापत्तेः । न च सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वमेव लक्षणमुच्यतामिति वाच्यम्, तदन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारेण प्रवेशध्रौव्यात् तदर्थकचकारेऽतिव्याप्तेरिति बोध्यम् । क्रियावाचकत्व एव हि धातो: कार्यमग्निष्टोमयाजी इत्यादौ कर्मणि करणोपपदे कर्तरि चण्यत् णिनि प्रत्ययोपपत्तिः, विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यसम्भवात् । न च गम्यमानक्रियामादाय कारकयोग इति भट्टरीतिः युक्ता, आख्यातस्थलेऽपि तदापत्तौ भावनायास्तदर्थत्वप्रवादस्य दत्तजलाञ्जलित्वप्रसङ्गात् । एतेन प्रकृते लिङ्गसङ्ख्यान्वयानुरोधात् कर्तुंर्वाच्यत्वध्रौव्यात् तेनाक्षेपाद्भावनाप्रत्ययः सुघट इत्यपास्तम् । एवं सत्याख्यातेऽपि सङ्ख्यान्वयानुरोधेन कर्त्तर्वाच्यत्वप्रसङ्गात, किञ्चैवं नखैभिन्नो नखभिन्नो हरिणा त्रातो हरित्रात इत्यादौ कर्तकरणे कृता बहुलमिति (पा० सू० २.१.३१) समासो न स्यात्, पुरुषो राज्ञो, भार्या देवदत्तस्येत्यादाविवासामर्थ्यात् । न च दध्योदनो गुडधाना इत्यादाविवात्राध्याहृतक्रियाद्वारा सामर्थ्य वाच्यम्, तत्र विध्यानर्थक्यादगत्या तथास्वीकारेऽपि नखभिन्न इत्यादौ साक्षाद्धात्वर्थान्वये बाधकाभावात् । किञ्च भावनायास्तिर्थत्वे भावयति घटमितिवद्भवति घटमित्यपि स्यात् धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् । न च आख्यातार्थव्यापाराश्रयत्वेन
१. तुलना-वैयाकरण भूषणसारः का० ११ । २. वेश इति ह० प्रतौ न दृश्यते । ३. वै० भू० सा० का० ९ ।