SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ - - -- । 'सिद्धान्तमहोदधौ सबैक्याय सदाऽपीति यतितव्यं प्रयत्नतः।" स्वोत्तराधिकृताश्चेत्थं, श्रीप्रेमसूरिणोदिताः ।।१७१।। नोपकृतं त्वया किं किं ?, गुरो!, जिनाय॑सङ्घभिद् । निवारितं महत् कष्टं रक्ष रक्षापि संप्रति ।।१७२ ।। न याचे त्वां गुरो ! याञ्चा पूरणसुरशाखिनम् । त्वय्याप्ते याचनादीन: को भवेज्जगतीतले ? ||१७३ ।। __(शार्दूलविक्रीडितम्) ध्येयस्तीर्थकृतां स रोहणगिरि-हत्प्रभृत्यात्मभिमेर्वाद्यैश्च निदर्शनैर्बहुनुतो, नन्दीप्रभृत्यागमैः । वज्रस्वामिसमेन येन सुषमा यातश्च सङ्घः किल यावच्चन्द्रदिवाकरौ विजयतां, स प्रेमसूरीश्वरः ।।१७४ ।। मुनिसम्मेलनैः स्वीय पट्टकैः कृतिभिस्तथा । सयमङ्गलनिर्मात्रे, नमः श्रीप्रेमसूरये ।।१७५ ।। । - ૧. અહીં આપાલંકાર છે. નિષેધાભાસથી એ સૂચવ્યું છે કે આપે મારી भागणी पूरी ३२वी शो मे. २. 'सव्वजिणाण झेओ संघो' इति वचनात् । (पुष्पमाला-४५४) जिनशासनसेवा
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy