SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 'सिद्धान्तमहोदधौ प्रेमसूरिमहाशिल्पि शिल्पभूताः सुसाधवः । जयन्ति कामक्रोधादि जयश्रीपरिशालिताः ।।११८।। (वसन्ततिलका) जैनेन्द्रशासनशिरोमणिकल्पगच्छो विश्वैकपावनगुरो ! भवतो विभाति । बीजं गतं क्षितितले जगतः परोक्षं विश्वं च विश्वसिति तद्वटवृक्षमूले ।।११९ ।। - - - (प्रहर्षिणी) प्रेमस्यास्य पदसरोजसद्रजांसि जग्राहोत्तमसुविनीतशिष्यवर्गः । लावण्यं शमिन इहाब्जकुन्दवृन्दा नीहारो जगति मनोहराश्च भूताः ।।१२०।। सेवन्ते स्म सुपद्माङ्क गुणप्रमोदमेदुराः । शीलसुरभिणाऽऽकृष्टा हंसास्तु गुरुमानसम् ।।१२१ ।। || १. मनवय २५छे. २. निरवयव मामा रु५.छ. ૩. અહીં શ્લેષ+રુપ, એમ સંકર અલંકાર છે. - विशालसमुदावः
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy