SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ २१४7. M 'सिद्धान्तमहोदधौ रामचन्द्राभिधः सूरिः कैवल्यश्च मनोहरः । जम्बूहीरजिना राज तिलको भानुचन्दनौ ।।७८ ।। मतिधनधनौ चन्द्र शेखरो मणिभद्रकः । अश्वसेनाभिधश्चैव, रुचकचरणप्रभौ ।।७९ ।। पञ्चमस्तरङ्गः સૂરિ પ્રેમના અનંતર શિષ્ય થઈને ધન્યાતિધન્ય બનેલ ૧૦ મહર્ષિઓ (१) आ.रामयंद्रसूति (6) मुनि मनोहरवि. (२) आ.पूसूरि (१०) मुनि निqि. (3) आ.हारसूरि (११) मुनि भतिधनपि. (४) आ.ANTAGS सूर (१२) मुनि धनवि. (५) आ.नुपनभानुसूर (१3) मुनि भनिद्रवि. (७) पं.यंद्रशेजर वि. (१४) मुनि यन वि. (७) आ.दुसयन्द्रसूरि (१५) मुनि अवरोनालि. (८) Bापल्यवि. (१७) मुनि याप्रमवि. (१७) मुनि या वि. ||७८,७०,८oll । - -- अन्तिमः कुलचन्द्रश्च, श्रीसिद्धान्तमहोदधेः । धन्यधन्यतमा एतेऽनन्तरान्तिषदो गुरोः ।।८० ।।(त्रिभिर्विशेषकम् ।) व्याख्यावाचस्पतिः ख्यातः, विशालगच्छनायकः । सूरिः स रामचन्द्रोऽभि रामचन्द्रनिभाकृतिः ।।८१।। વિશાળગચ્છનાયક, વ્યાખ્યાન વાચસ્પતિ, અભિરામ ચંદ્ર જેવી આકૃતિવાળા, આ. રામચંદ્રસૂરિ મ. ૮૧પ - भक्तिभारभृतं यस्य प्रेम| हृदयं बभौ । क्षमाभद्राभिधः सूरि गुणगणपवित्रधीः ।।८२।। . सर्वत्राऽऽसीदस्ति वेति यथासंभवः शेषः । જેમનું હૃદય સૂરિ પ્રેમ વિષે ભક્તિભારથી ભરેલું હતું તેવા, ગુણગણથી પવિત્ર મહિના स्वामि क्षमाभद्रसूरि... ||८|| - સુવિશાળ સમુદાય '
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy