SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सुदुष्करतमं चैतत्, कार्यं भक्तिप्रसादतः । पूर्णं चकार सम्पूर्णो, अतिपण्डितविद्वांसः, गुरुकृपैकपाथसा ।। ७४ । । शीलसौरभपङ्कजाः । भक्त्योत्कण्टितरोमाञ्चा प्रभावकप्रवक्तारः, शिष्यहितम | स्तपस्तेजोदिवाकराः ।। ७५ ।। शमहृदे निमज्जिताः । निःस्पृहहृदया दान्ता:, जैनेन्द्रशासनारामो, सिद्धान्तमहोदधी शुद्धोञ्छधारविग्रहाः । । ७६ ।। यैस्तु पल्लवितो ह्यभूत् । जयन्ति जगति प्रेम सूरिशिष्यमुनीश्वराः । । ७७ ।। (त्रिभिर्विशेषकम् ।) -पञ्चमस्तरङ्गः २१२ કાર્ય ખૂબ જ દુષ્કર હતું, તો બાળમુનિની ભક્તિ પણ કાંઈ કમ ન હતી, હા તેમણે એક જ દિવસમાં તે પૂર્ણ કરી આપ્યું. અને सम्पूर्ण यर्ध गयां गुरुर्नृपारसथी. ॥७४॥ પંડિતોને શરમાવે તેવા વિદ્વાન, શીલની સુરભિથી કમળ સમાન ભક્તિથી રોમાંચિત थथेला, तपते४थी सूर्यसभा.... ... प्रभाव प्रवयनारो, शमहृहमां निमग्न निःस्पृह हृध्यधारी, छान्त, शुद्ध गोयरीनां 211ES.... ....खने रेमनाथी निशासनइची उपवन નવપલ્લવિત થયું છે. તેવા પ્રેમસૂરિ મ. ના शिष्यो भगतमा ४य पामे छे. ॥७५ ७७॥ શિષ્યતિત
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy