SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ठानां ताम्रपत्रो १४ युगनृपतिपथविशोधनाधिगतोदप्रकीर्तिः धर्मानुरोधोज्वलतरीकृतार्थसुखसंपदुयसे वानिरूढः मादित्यद्वितीनामा परममा१५ हेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यातस्वयमुपेन्द्रगुरुणेव गुकगुरुणा __दित्यादरवता समभिलषनीयानामपि रा. १६ जलक्ष्मीस्कन्धासक्तपरमभद्राणां धुर्यस्तदाज्ञासंपादनैकरसतयोद्वावहनखेटसुखरति भ्यामनायासितसईसंपत्तिः प्रभावसंपद्वशीकृतन१७ पतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानसानालिग्नितमनोवृत्तिः प्रणतिमेरां परित्यज्य प्रख्यातपोप्रषाभिमानेरप्य१८ रातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलमुवनामोदविमलगुणसंहति प्रसम विघटितसकलकलिविलसितगतिर्नीच जनाविद्रोहि भि१९ रशेषोषैरनामृष्टात्युन्नतिहृदय प्रख्यातपारुषः शस्त्रकौसलातिशय गुणगणतिथ विपक्षक्षितिपतिलक्ष्मी स्वयंस्मयग्राहप्रकाशितप्र२० वीरपुरुषप्रथमः संख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य सुतः तत्पादानु ध्यातः सर्वविद्याधिगमधिहितनिखिलविद्वज्जनमनः प२१ रितोषातिशय सत्त्वसंपत्यागैः शौर्येण च विगतानुसंधानसमाहितारातिपक्षमनो रथरथाक्षभङ्गः सम्यगुपलक्षितानेकः शास्रकला२२ लोकचरितगव्हरविभाभागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोवाविभूषणः समरशतजयपाताकाहरणप्रत्यलोदन२३ बाहुदण्डविध्वंसितप्रतिपक्षदप्पोदयः स्वधनुप्रभावपारभूतास्त्रकौशलाभिमान सकल नृपतिमण्डलाभिनंदितशासनः परमामा२४ हेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरिबातिशयित सकलपूर्व नरपतिरतिदुःसाधनामपि प्रसाधयिता विषयाणां मूर्तिमानिव पं. १४ पाया दुपसेवानिरूढधर्मा. पं. १५ पाया ध्यातः; गुरुणात्यादर; पणीयामपि. ५१६पाया सकां; भद् इव; योद्वहन; सत्व ५.१७ व रसानालि; मेका; मानैरप्य पं. १८ पाया संहतिः जनाधिरोहिरशेषै. ५ १९ पास थुन्नतहृदयः पौरुषः शयः; 615 नाम गुण; 8sी नां साय. ५. २० पाया प्रथम, .पं. २१ तिनी यातनी 80 नांपा. पायो तिशयः, नेकशास्त्र. ५.२२ पांया कृत्रिमप्रश्रयविनयशोमा; पताका. पं. २३ पायो स्वधनुः प्र; परममा. ५.२४ पाय दुःसाधाना. ८४ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy