SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २२५ १२ दप्रकीर्तिः धर्मानुपरोधोज्वलंतरिकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयना मा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ द्धयातय स्वयम( पेन्द्रगु[रुणेव[ गु]रुण[]ल्यादरवतासमभिलषणीयामपि राज लक्ष्मी स्कन्धासक्तो परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैकपरतयैवोद्वहन् १४ खेदसुखरतिभ्यामन[ 1 ]यासितसत्वंसंपत्तिःप्रभावसंपद्वशीकृतनृपतिशतशिरोरत्न___च्छायोपगुढं पादपीठोपिपरावज्ञाभिमानरसानालिजित१५ मनोवृत्तिःप्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानेरप्यरातिभिरनासादितप्रति क्रियोपाय : कृतनिखिलभुवनामोदविमलगुणसं-- १६ हति(:)प्रसभविघटितसकलकलि[ विलसिता गतिः नीचजनाधिरोहिभिरशेषैर्दो धैरनामृष्टात्युन्नतहृदयः रूयातपौरुपास्त्रकौ१७ शलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंसाहप्रकाशितप्रवीरपुरुष[ : प्रथमसं. ख्याधिगमःपरममाहेश्वरःश्री १८ खरग्रहस्तस्य तनयस्तत्पादानुद्ध्यातःसकलविद्याधिगमविहितनिखिलविद्वज्जनमन परितोषातिशया : ]सेत्वसंपदा त्यागौ१९ दायण च विगतानुसन्धानासेमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिता नेकशा[ स्त्र ]कल[ 1 ]लोकचचितगहरविभागोपि प-- २० रमभद्रप्रकृतिरकृत्रिमप्रश्चयविनयशोने विभूषणः समरशतजयपताकाहरणप्रत्यलोद___ प्रबाहुदण्डाविध्वङ्सितं निखिल२१ प्रतिपक्षदप्पोदयः स्वधनु - प्रभावपरिभूतात्रकौशलाभिमानसकलनृपतिमण्डला भिनन्दितशासनः परममाहेश्वरः श्रीधरसेन२२ स्तस्यानुजस्तत्पादानुयातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणा[i] मूर्तिमानिव २३ पुरुषकारः परिवृद्धगुणानुरागनिभरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृति भिरधिगतकलाकरमघकान्तिमान्नि२४ तिहेतु [र ] कलङ्ककुमुदनाथ : ] प्राज्यमतापस्थगितदिगन्तरालप्रध्वसिते. ___ध्वान्तराशिः सततोदि[ तः स ]विता प्रकृतिभ्यः प. २५ प्रत्ययमत्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्रह. समासनिश्चयनिपुणः स्थानेनुरूवाया कीर्तिः: २ या धोज्ज्वल. 3 41 ध्यातः ४ ५य लक्ष्मी ५ वां। सका. पांया सत्व. पाय! गूढ. ८ वाया मानैर. पायो सत्त्व. १० वी नाश. ११ वायो चरित. १२ पाया शोभा १3 411 ध्वंसित १४ वा व्वंसित. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy