SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ घरसेन ४ थानां ताम्रपत्रो १८७ पतरूं बीजूं १ प्रत्यलोदग्रयाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदप्पोदयः स्वधनुःप्रभावपरिभू तास्त्राको २ शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेन स्तस्यानुजः ३ तत्पादानुध्यातः सञ्चरितातिशयितसकलपूनरपतिरतिदुस्साधानामपप्रसाधयिता विषयाणा मू४ निमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिमनुखि स्वयमभ्युपपन्नः प्रकृति५ भिरधिगतकलाकलापः कान्तिमान्निवृतिहेतुरकलङ्क ४ कुमुदनाथः प्राज्यप्रतापा स्थगितदिगन्तरालप्रध्व६ सितध्वान्तराशिस्सततोदितसविता प्रकृतिभ्यः परंप्रत्ययमर्थवन्तमतिबहुतिथप्र योजनानुपन्धमागम७ परिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददगुणवृ द्विविधानजनितसंस्का८ रस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृ दुहृदयः श्रुतवानप्य९ गर्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयसमयसमुपज नितजनतानुरागपरि-- १० पिहित भुवनसमर्थितप्रथितवालादित्य द्वितीय नामा परममाहेश्वरः श्रीधुवसेन स्तस्य सुतस्तत्पादकम११ लपणा[ मध रणिकषणजनितकिणलाञ्छधनललाटचंद्रशकलः शिशुभाव[ एव ] ___ श्रवणनिहितमौक्तिकालङ्कार१२ विभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्र हगादमन्दकृितानन्द १३ विधिर्वसुन्धरायाः कार्मुकधनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसाम. न्तमण्डलोत्तमानधृतचूड़ा१४ [२]लायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर चक्रवर्तिश्रीधरसेन x कुशली १५ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो - पुण्याच्यायनाया नर्तपुरविनिर्गत कासरग्राम५. १ यो विध्वंसित. ५. वयोमपि; विषयाणां. पं. ५ पाया प्रतापस्थगित. ५.६ वा प्रध्वंसित; नुबन्ध. ६० "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy