________________
२३२]
પતંજલિનાં યોગસૂત્રો
[.२ .२८
53 छ. “भेतस्यां अवस्थायाम..." वगेरेथी त्रीण 5 छे. सा अवस्थामा पुरुष वन्मुस्त दुशण उवाय छे. "भेताम्..." पो३था मेनो छदो है छ म हे . "प्रतिप्रसवपि..." वगैरेथी मनौपया२६ (वि) भुत विधे કહે છે કે પ્રધાનમાં ચિત્તનો લય થાય ત્યારે પણ પુરુષ ગુણાતીત થયેલો હોવાથી મુક્ત કે કુશળ જ રહે છે. ૨૭
सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते- हनन। ७५३५३५ विवेऽध्याति सिद्ध ४२वी ५3 छे. मने सिद्धि સાધન વિના પ્રાપ્ત થતી નથી. તેથી આ સૂત્ર આરંભાય છેयोगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
યોગનાં અંગોના અનુષ્ઠાનથી અશુદ્ધિનો ક્ષય થતાં વિવેકખ્યાતિપર્યત (સમ્યક) જ્ઞાનની તેજોમય અભિવ્યક્તિ થાય છે. ૨૮
भाष्य योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेवियोगकारणम् यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यथा कारणम् ।
कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह । तद्यथाउत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति ।
तत्रोत्पत्तिकारणं-मनो भवति विज्ञानस्य । स्थितिकारणं-मनसः पुरुषार्थता, शरीरस्येवाहार इति । अभिव्यक्तिकारणं-यथा रूपस्यालोकस्तथा रूपज्ञानम् । विकारकारणं-मनसो विषयान्तरम्,