________________
२३०]
પતંજલિનાં યોગસૂત્રો
[41. २ सू. २७
થયા. હવે કાંઈ ક્ષીણ કરવાનું શેષ નથી. ૩. નિરોધસમાધિથી હાનનો સાક્ષાત્કાર કર્યો. ૪. વિવેકખ્યાતિરૂપ હાનોપાય સિદ્ધ થયો. પ્રજ્ઞાની આ ચાર પ્રકારની કાર્યાવિમુક્તિ છે. ચિત્તવિમુક્તિ ત્રણ પ્રકારની છે. ૫. બુદ્ધિનો અધિકાર સફળતાપૂર્વક પૂરો થયો. ૬. પર્વતના શિખર પરથી નીચે પડતા પત્થરોની જેમ, અસ્થિર બનેલા ગુણો પોતાના કારણમાં લીન થવા માટે
मिभुप बनाने, ते (51२९५)ना साथे मस्त च्या छे. नष्ट थयेला , પ્રયોજનના અભાવે, ફરીથી ઉત્પન્ન થતા નથી. ૭. આ અવસ્થામાં ગુણોના સંબંધથી પર, સ્વરૂપમાત્ર જ્યોતિવાળો નિર્મળ પુરુષ કેવલી બને છે. આ સાત સ્તરોવાળી પ્રજ્ઞાની પ્રકૃષ્ટ અંતવાળી ભૂમિઓને જોતો પુરુષ કુશળ કહેવાય છે. ગુણાતીત થયેલો હોવાથી, ચિત્તના પ્રલય વખતે પણ કુશળ પુરુષ મુક્ત જ રહે છે. ૨૭
तत्त्व वैशारदी विवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण-तस्य सप्तधा प्रान्तभूमिःप्रज्ञेत्यनेन । व्याचष्टे-तस्येति प्रत्युदितख्यातेर्वर्तमानख्यातेर्योगिनः प्रत्याम्नाय: परामर्श । अशुद्धिरेवावरणं चित्तसत्त्वस्य, तदेव मलं तस्यापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । विषयभेदात्प्रज्ञाभेदः । प्रकृष्टोऽन्तो यासां भूमीनामवस्थानां तास्तथोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्यां प्रज्ञाया विवेकख्यातेः सा तथोक्ता।
ता एव सप्तप्रकाराः प्रज्ञाभूमीरुदाहरति-तद्यथेति । तत्र पुरुषप्रयत्ननिष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति-परिज्ञातं हेयमिति । यावत्किल प्राधानिकं तत्सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधाद् दुःखमेवेति हेयम् । तत्परिज्ञातम् । प्रान्ततां दर्शयतिनास्य पुन: किंचिदपरिज्ञातं-परिज्ञेयमस्ति । द्वितीयामाह-क्षीणा इति । प्रान्ततामाहन पुनरिति । ततीयामाह-साक्षात्कृतमिति । प्रत्यक्षेण निश्चितं मया संप्रज्ञातावस्थायामेव निरोधसमाधिसाध्यं हानम् । न पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाहभावितो निष्पादितो विवेकख्यातिरूपो हानोपायः, नास्याः परं भावनीयमस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः । कार्यतया प्रयत्नव्याप्यता दर्शिता । क्वचित्पाठः कार्यविमुक्तिरिति, कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यानुनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह-चित्तविमुक्तिस्तु त्रयीति । प्रथमामाहचरिताधिकाराः बुद्धिः । कृतभोगापवर्गकार्येत्यर्थः । द्वितीयामाह-गुणा इति । प्रान्ततामाह