________________
२१८]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. २३
शब्दादिः सत्त्वपुरुषान्यता च येन चित्तेन तस्य तद्विषयस्यानुत्पादः । एतदेव स्फोरयतिस्वस्मिन्दृश्ये शब्दादौ सत्त्वपुरुषान्यतायां चेति । तावदेव प्रधानं विचेष्टते न यावद् द्विविधं दर्शनमभिनिर्वर्तयति । निष्पादितोभयदर्शनं तु विनिवर्तत इति ।
पर्युदास एव तृतीयं विकल्पमाह - किमर्थवत्ता गुणानाम् इति । सत्कार्यवादसिद्धौ हि भाविनावपि भोगापवर्गार्थावव्यपदेश्यतया स्त इत्यर्थः ।
पर्युदास एव चतुर्थं विकल्पमाह - अथाविद्येति । प्रतिसर्गकाले स्वचित्तेन सह निरुद्धा प्रधानसाम्यमागता वासनारूपेण स्वचित्तोत्पत्तिबीजम् । तेन दर्शनादन्याऽविद्यावासनैवादर्शनमुक्ता ।
पयुदास एव पञ्चमं विकल्पमाह-किं स्थितिसंस्कारस्य प्रधानवर्तिनः साम्यपरिणामपरम्परावाहिनः क्षये, गतिर्महदादिविकारारम्भस्तद्धेतुः संस्कारः प्रधानस्य गतिसंस्कारस्तस्याभिव्यक्ति: कार्योन्मुखत्वम् । तदुभयसंस्कारसद्भावे मतान्तरानुमतिमाहयत्रेदमुक्तमैकान्तिकत्वं व्यासेधद्भिः, प्रधीयते जन्यते विकारजातमनेनेति प्रधानम् । तच्चेत्स्थित्यैव वर्तेत न कदाचिद्गत्या ततो विकाराकरणात्र प्रधीयते तेन किञ्चिदित्यप्रधानं स्यात् । अथ गत्यैव वर्तेत न कदाचिदपि स्थित्या, तत्राह - तथा गत्यैवेति । क्वचित्पाठः 'स्थित्यै गत्यै' इति । तादर्थ्ये चतुर्थी, एवकारश्च द्रष्टव्यः । स्थित्यै चेन्न वर्तेत न चिद्विकारो विनश्येत् । तथा च भावस्य सतो विनाशिनो नोत्पत्तिरपीति विकारत्वादेव च्यवेत । एवं च न प्रधीयतेऽत्र किञ्चिदित्यप्रधानं स्यात् । तदुभयथा स्थित्या गत्या चास्य प्रवृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युपगमे । न केवलं प्रधाने, कारणान्तरेष्वपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश्चर्चे विचार: । तान्यपि हि स्थित्यैव वर्तमानानि विकाराकरणादकारणानि स्युः, गत्यैव वर्तमानानि विकारनित्यत्वादकारणानि स्युरिति च ।
पर्युदास एव षष्ठं विकल्पमाह - दर्शनशक्तिरेवेति । यथा प्रजापतिव्रते नेक्षेतोद्यन्तमादित्यमित्यनीक्षणप्रत्यासन्नः संकल्पो गृह्यत एवमिहापि दर्शननिषेधे तत्प्रत्यासन्ना तन्मूला शक्तिरुच्यते । सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति । अत्रैव श्रुतिमाह-प्रधानस्येति । स्यादेतत्- आत्मख्यापनार्थं प्रधानं प्रवर्तत इति श्रुतिराह, न त्वात्मदर्शनशक्तिः प्रवर्तत इत्यत आह- सर्वबोध्यबोधसमर्थ इति । प्राक्प्रवृत्तेः प्रधानस्य नात्मख्यापनमात्रं प्रवृत्तौ प्रयोजकम्, असामर्थ्ये तदयोगात् । तस्मात्सामर्थ्यं प्रवृत्तेः प्रयोजकमिति श्रुत्यार्थादुक्तमित्यर्थः । दर्शनशक्तिः प्रधानाश्रयेत्यङ्गीकृत्य षष्ठः
कल्पः ।
इमामेवोभयाश्रयामास्थाय सप्तमं विकल्पमाह-उभयस्य पुरुषस्य च दृश्यस्य