SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ શ્રી ચંદ્ર-સૂર્ય પ્રજ્ઞપ્તિ સૂત્ર 'બીજું પ્રાભૃત: ત્રીજું પ્રતિપ્રાભૃત ( मुहूर्तगति સૂર્યની મુહૂર્ત ગતિ વિષયક ચાર પ્રતિપત્તિઓ:| १ ता केवइयं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ आहिएति वएज्जा ? तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पण्णत्ताओ, तं जहा तत्थेगे एवमाहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहसु । __एगे पुण एवमाहसु-ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहंसु ___एगे पुण एवमाहंसु-ता चत्तारि-चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमासु ।। एगे पुण एवमाहसु-ता छ वि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहंसु ।। भावार्थ :- :- सूर्य प्रत्ये। भुत 24क्षेत्रने पा२ ४२ छ ? उत्तर- सूर्यनी भुतगति संधी अन्यतार्थिनी या२ मान्यतामो(प्रतिपत्तिमओ) sी छ, यथा(१) 3281 अन्यता छ । प्रत्ये। भुर्ते सूर्य ७-७७०१२ योन क्षेत्रने पा२ ४२ छ. (૨) કેટલાક અન્યતીર્થિકો કહે છે કે પ્રત્યેક મુહુર્ત સુર્ય પાંચ-પાંચ હજાર યોજન ક્ષેત્રને પાર કરે છે. (3) 240 अन्यता छ । प्रत्ये। भुत सूर्य या२-या२ ४२ यो४न क्षेत्रने पार ४२ छ. (૪) કેટલાક અન્યતીર્થિકો કહે છે કે એક-એક મુહૂર્તમાં સૂર્ય, પાંચ અથવા ચાર હજાર યોજન ક્ષેત્રને પાર કરે છે. | २ तत्थ णं जे ते एवमाहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं महत्तेणं गच्छइ, ते एवमाहंस- ता जया णं सरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । तसि च णं दिवससि एगं जोयणसयसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पण्णत्ते । ___ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे
SR No.008776
Book TitleAgam 16 17 Chandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorRajematibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages526
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_chandrapragnapti
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy