SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ | श्रुत -१/अध्ययन-3 | ४५ संतावणिचयचलंत-चवल-चंचल-अत्ताण असरण-पुवकयकम्मसंचयोदिण्णवज्जवेइज्जमाण-दुहसय-विवाग-घुण्णंतजल- समूहं । इड्डि-रस-साय-गारवोहार-गहिय-कम्मपडिबद्ध-सत्तकड्डिज्जमाण-णिरयतलहुत्तसण्णविसण्णबहुलं अरइ-रइ-भय-विसाय-सोगमिच्छत्तसेलसंकडं अणाइसंताण-कम्मबंधणकिलेस चिक्खिल्लसुदुत्तारं अमर-णर-तिरिय-णिरयगइ-गमणकुडिलपरियत्त-विपुलवेलं हिंसालिय-अदत्तादाण मेहुणपरिग्गहारंभकरणकारावणाणुमोयण-अट्ठविह अणिट्ठकम्मपिडिय-गुरुभारोक्कंतदुग्ग-जलोघदूरपणोलिज्जमाण-उम्मुग्ग-णिमग्ग-दुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सायस्सायपरितावणमयं उब्बुडणिब्बुड्डयं करेंता चउरंतमहंत-मणवयग्गं रुद्द संसारसागरं अट्ठियं अणालंबणमपइठाण-मप्पमेयं चुलसीइ-जोणि सयसहस्सगुविलं अणालोकमंधयारं अणंतकालं णिच्चं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उव्विग्ग- वासवसहिं । जहिं आउयं णिबंधति पावकम्मकारी, बंधव-जण-सयण-मित्तपरिवज्जिया अणिट्ठा भवति अणाइज्जदुव्विणीया कुठाणासण-कुसेज्ज-कुभोयणा असुइणो कुसंघयण-कुप्पमाण-कुसठिया, कुरूवा बहु-कोह-माण-माया-लोहा बहुमोहा धम्मसण्ण-सम्मत्त-परिब्भट्ठा दारिद्दोवद्दवाभिभूया णिच्चं परकम्मकारिणो जीवणत्थर-हिया किविणा परपिंड-तक्कगा दुक्खलद्धाहारा अरस-विरस-तुच्छकय-कच्छिपरा परस्स पेच्छता रिद्धि-सक्कार-भोयणविसेस-समदयविहिणिदंता अप्पगं कयत च परिवयता इह य पुरेकडाई कम्माई पावगाई, विमणसो सोएण डज्झमाणा परिभूया होंति सत्तपरिवज्जिया य, छोभा सिप्पकला समय-सत्थपरिवज्जिया जहाजायपसुभूया अवियत्ता णिच्च-णीय-कम्मोवजीविणो लोयकुच्छणिज्जा मोघमणोरहा णिरासबहुला । ભાવાર્થ :- (બંધનોથી જકડાયેલ તે જીવ અનંતકાળ સુધી સંસાર સાગરમાં જ પરિભ્રમણ કરતો રહે छ.) संसार साग२- २५३५ छ ? નરક, તિર્યંચ, મનુષ્ય અને દેવગતિમાં ગમનાગમન કરવું તે સંસાર સાગરની બાહ્ય પરિધિ છે. જન્મ, જરા અને મરણજન્ય ગંભીર દુઃખ રૂપી જળથી તે ભરેલો છે. તેમાં સંયોગ, વિયોગરૂપી લહેરો ઊઠે છે. વિવિધ પ્રકારનો શોક સમૂહ જ તેનો વિસ્તાર છે. વધ અને બંધન રૂપી મોટા વિશાળ મોજા છે. કરુણાજનક
SR No.008767
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorSunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages344
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy